________________
सचित्ताचित्तादिस्वरूपम्-श्लो० ३२-३४॥]
[१४१ नीव्रोदकं हि धूमधूम्रीकृतदिनकरकरसम्पर्कसोष्मनीव्रसम्पर्कादचित्तम् , अतस्तद्ग्रहणे न काचिद्विराधना, केचिद् आहुः -स्वभाजनेषु तद् ग्राह्यम् , अत्राचार्यः प्राह -अशुचित्वात् स्वपात्रेषु ग्रहणप्रतिषेधः, ततो गृहिभाजने कुण्डिकादौ ग्राह्यम् , वर्षति मेघे च तन्मिश्रम् , ततः स्थिते वर्षेऽन्तर्मुहूर्तादूर्ध्वं ग्राह्यम् , जलं हि केवलं प्रासुकीभूतमपि प्रहरत्रयादूर्ध्वं भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षेप्यः । एवं स्वच्छतापि स्यादिति पिण्डनियुक्तिवृत्तौ ।
तन्दुलधावनोदकानि प्रथम-द्वितीय-तृतीयानि अचिरकृतानि मिश्राणि, चिरं तिष्ठन्ति त्वचित्तानि । चतुर्थादिधावनानि तु चिरं स्थितान्यपि सचित्तानि । प्रासुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्धारादौ - "उसिणोदगं तिदंडुक्कालिअं फासुअजलं जइकप्पं । नवरि गिलाणाइकए, पहरतिगोवरि वि धरिअव्वं ॥१॥[प्र.सा.८८१/वि.सा.२५७] जायइ सचित्तया से, गिम्हासुं पहरपंचगस्सुवरिं । चउपहरुवरि सिसरे, वासासु जलं तिपहरुवरिं" ॥२॥ [प्र.सा.८८२/वि.सा.२५८]
तथाऽचेतनस्यापि कङ्कडुकमुद्ग-हरीतकी-कुलिकादेरविनष्टयोनिरक्षणार्थं निःशूकतादिपरिहारार्थं च न दन्तादिभिर्भज्यते । यदुक्तं श्रीओघनियुक्तिपञ्चसप्ततितमगाथावृत्तौ"अचित्तानामपि केषाञ्चिद्वनस्पतीनामविनष्टा योनिः स्याद् गडूचीमुद्गादीनाम् । तथाहिगुडुची शुष्काऽपि जलसेकात्तादात्म्यं भजन्ती दृश्यन्ते । एवं कङ्कडुकमुद्गादिरपि । अतो योनिरक्षणार्थमचेतनयतना न्यायवत्येवेति'' [ प्र०सा०/तुला-४१तमगाथावृत्तिः, प०३४]
एवं सचित्ताचित्तादिव्यक्ति ज्ञात्वा सप्तमव्रतं नामग्राहं सचित्तादिसर्वभोग्यवस्तु यत्यकरणादिना स्वीकार्यम् । यथाऽऽनन्द-कामदेवादिभिः स्वीकृतम् । तथाकरणाशक्तौ तु सामान्यतोऽपि सचित्तादिनियमाः कार्याः । ते चैवम् – "सच्चित्त १ दव्व २ विगई ३, वाणह ४ तंबोल ५ वत्थ ६ कुसुमेसुं ७ । वाहण ८ सयण ९ विलेवण १० बंभ ११ दिसि १२ ण्हाण १३ भत्तेसुं १४" ॥१॥
[सं.प्र.श्रा.व्रता/११]
१. तिव्वो' इति श्राद्धविधिवृत्तौ । 'वर्षासु गृहाच्छादनप्रान्तगलितं जलं नीव्रोदकम्' इति पिण्डनियुक्तिवृत्तौ ।। २. तीव्र० L.P.C. श्राद्धविधिवृत्तौ च ।। ३. तिदंडुक्कलिअं-मु० ॥ ४. र्भज्यते (भञ्जनं)-मु० । L.P.C. प्रतिषु श्राद्धविधिवृत्तौ च [प० ४३] भज्यते-इति ॥ ५. तुलाश्राद्धविधिवृत्तिः प० ४३ ॥
D:\new/d-1.pm53rd proof