________________
२२ अभक्ष्यस्वरूपम्-श्लो० ३२-३४॥]
[१३९ कापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीतिभावः । मगदन्तिकापुष्पाणि उदके क्षिप्तानि याममपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति ।
"पत्ताणं पुष्फाणं, सरडुफलाणं तहेव हरिआणं। बिंटमि मिलाणंमी, णायव्वं जीवविप्पजढं" ॥६॥[बृ.क.भा./९८०]
"पत्राणां पुष्पाणां सरडुफलानामबद्धास्थिकफलानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा वृन्ते-मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत्पत्रादिकम् [ प० ३०८ ] इति" श्रीकल्पवृत्तौ ।। __ शाल्यादिधान्यानां तु श्रीपञ्चमाले षष्ठशतकसप्तमोद्देशके सचित्ताचित्तत्वविभाग एवमुक्तः -
"अह णं भंते ? सालीणं वीहीणं गोहूमाणं जवाणं जवजवाणं एएसि णं धण्णाणं कोट्टाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं पिहिआणं मुद्दिआणं लंछिआणं केवइअं कालं जोणी संचिट्ठइ ? गोअमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलाइ पविद्धंसइ बीए अबीए भवइ । अह भंते ? कलाय १ मसूर २ तिल ३ मुग्ग ४ मास ५ निप्फाव ६ कुलत्थ ७ अलिसंदग ८ सईण ९ पलिमंथग १० माईणं एएसि णं धण्णाणं? जहा सालीणं तहा एआण वि, नवरं पंच संवच्छराई सेसं तं चेव । अह भंते ? अयसि १ कुसुंभग २ कोद्दव ३ कंगु ४ बरट्ट ५ रालग ६ कोडूसग ७ सण ८ सरिसव ९ मूलबीअ १० माईणं धण्णाणं ? सत्त संवच्छराइं" । [भग०सू० २४६] अत्र पूर्वसूरिकृतगाथा यथा -
"जेव १ जवजव २ गोहुम ३ सालि ४ वीहि ५ धण्णाण कुट्ठयाईसुं। खिविआणं उक्कोसं, वरिससतिगं होइ सजीअत्तं ॥१॥[ ] तिल १ मुग्ग २ मसुर ३ कलाय ४ मास ५ चवलय ६ कुलत्थ ७ तुवरीणं ८ । तह वट्टचणय ९ वल्लाण १०, वरिसपणगं सजीअत्तं ॥२॥[ ] अयसी १ लट्टा २ कंगू ३, कोडूसग ४ सण ५ बरट्ट ६ सिद्धत्था ७ । कुद्दव ८ रालग ९ मूलगबीयाणं १० सत्त वरिसाणि" ॥३॥[ ] कर्पासस्याचित्तता त्रिवर्षानन्तरं स्याद् । यदुक्तं कल्पबृहद्भाष्ये -
१. सईण-मु० C.P. | सण-L. । भवगवतीसूत्रवृत्तिर्द्रष्टव्या ॥ २. तुला-प्रवचनसारोद्धारः गा० ९९५-१००१ ॥
D:\new/d-1.pm53rd proof