________________
२२ अभक्ष्यस्वरूपम्-श्लो० ३२-३४॥]
[१३७ उम्बिकापृथुकसेकितफलिकापर्पटिकादयो मरिचराजिकावघारादिमात्रसंस्कृतचिर्भटिकादीनि सचित्तान्तर्बीजानि सर्वपक्वफलानि च मिश्राणि । यद्दिने तिलकुट्टिः कृता तद्दिने मिश्रा । मध्येऽन्नरोटिकादिक्षेपे तु मुहूर्तादनु प्रासुका । दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि तस्याः प्रासुकत्वव्यवहारः, वृक्षात् तत्कालगृहीतं गुन्दालाक्षाछल्ल्यादि तात्कालिको नालिकेर-निम्बूक-निम्बा-ऽऽप्रेक्ष्वादीनां रसः तात्कालिकं तिलादितैलं तत्कालभग्नं नीर्बीजीकृतं नालिकेर -शृङ्गाट -पूगीफलादि निर्बीजीकृतानि पक्वफलानि गाढमर्दितं निष्कणं जीरका-ऽजमकादि च मुहूर्तं यावन्मिश्राणि, मुहूर्तादूर्ध्वं तु प्रासुकानीति व्यवहतिः । अन्यदपि प्रबलाग्नियोगं विना यत्प्रासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्रं तदनु प्रासुकं व्यवह्रियते, यथा प्रासुकनीरादि । तथा कच्चफलानि कच्चधान्यानि गाढं मदितमपि लवणादि च प्रायोऽग्न्यादिप्रबलशस्त्रं विना न प्रासुकानि ।
योजनशतात् परत आगतानि हरीतकी-खारिकी-किसिमिसि-द्राक्षा-खजूर-मरिचपिप्पलीजातिफल-बदाम-वायम-अक्षोटक-नमिजां-पिस्तां-चिणीकबाबा-स्फुटिकानुकारिसैन्धवादिनि सर्जिका-बिडलवणादिः कृत्रिमः क्षार: कुम्भकारादिपरिकर्मितमृदादिकम् एला-लविङ्ग-जावित्री-शुष्कमुस्ता-कोङ्कणादिपक्वकदलीफलान्युत्कालितशृङ्गाटकपूगादीनि च प्रासुकानीतिव्यवहारो दृश्यते । उक्तमपि श्रीकल्पे
"जोयणसयं तु गत( गन्ता), अणहारेणं तु भंडसंकंती। वायागणिधुमेण य, विद्धत्थं होइ लोणाइ" ॥१॥
[5.क.भा. ९७३, प्र.सा. १००१, नि.भा. ४८३३] लवणादिकं स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात् परतो गत्वा सर्वथैव विध्वस्तम् अचित्तं भवति । शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवति ? इत्याह –'अनाहारेण' यदुत्पत्तिदेशादिकं साधारणं तत्ततो व्यवस्थितं स्वोपष्टम्भकाहारविच्छेदाद्विध्वस्यते, तच्च लवणादिकं 'भाण्डसङ्क्रान्त्या' पूर्वस्मात् पूर्वस्मात् भाजनादपरभाजनेषु यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्क्रम्यमाणं विध्वस्यते, तथा वातेन वाऽग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति । लोणाई इत्यत्रादिशब्दादमी द्रष्टव्याः
१. शृङ्गाटक' L. श्राद्धविधिवृत्तौ च प० ३९ ॥ २. P.L. गन्तु । गंतु-C. । प्रवचनसारोद्धारवृत्तौ-गन्ता । ३. L.P.I लवणादि-मु० C. ||
D:\new/d-1.pm5\3rd proof