SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १३६] [धर्मसंग्रह:-द्वितीयोऽधिकारः हेतुगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः । आगमगम्येषु हेतून् , हेतुगम्येषु त्वागममात्रं प्रतिपादयन्नाज्ञाविराधक: स्यात् । यतः - "जो हेउवायपक्खंमि, हेउओ आगमे अ आगमिओ। सो ससमयपन्नवओ, सिद्धंतविराहओ अन्नो" ॥१॥ [पञ्चवस्तुके/९९३] इत्यामगोरससम्पृक्तद्विदले पुष्पितौदनेऽहतियातीते दनि कुथितान्ने च न हेतुगम्यो जीवसद्भावः, किन्त्वागमगम्य एव । तेन तेषु ये जन्तवस्ते केवलिभिरदृष्टा इति २२। अभक्ष्याणि द्वाविंशति, वर्जयेत् इति पूर्वं योजितमेवेति श्लोकत्रयार्थः । योगशास्त्रे तु षोडश वर्जनीयानि प्रतिपादितानि यथा - "मद्यं मासं नवनीतं, मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥१॥[यो.शा.३/६] आमगोरससम्पृक्तं, द्विदलं पुष्पितौदनम् । दध्यहतियातीतं, क्वथितान्नं च वर्जयेत्' ॥२॥ [ यो.शा.३/७] अन्यसकलाभक्ष्यवर्जनं च - "जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्येजत् । सन्धानमपि संसक्तं, जिनधर्मपरायणः" ॥३॥ [यो.शा.३/७२ ] इति सङ्ग्रहश्लोकेनोक्तम् । अत्र च सप्तमव्रते सचित्ता-ऽचित्त-मिश्रव्यक्तिः श्राद्धविध्युक्ता पूर्वं सम्यक् ज्ञेया युज्यते यथा चतुर्दशादिनियमाः सुपाल्या भवन्तीति । तद्व्यक्तिर्यथा –प्रायः सर्वाणि धान्यानि धानक-जीरा-ऽजमक-विरहाली-सूआ-राई-खसखसप्रभृतिसर्वकणाः, सर्वाणि फलपत्राणि, लवणखारीक्षारकः रक्तसैन्धवसञ्चलादिरकृत्रिमः क्षारो मृत्खटी वर्णिकादि आर्द्रदन्तकाष्ठादि च व्यवहारतः सचित्तानि । जलेन क्ष्वेदिताश्चणकगोधूमादिकणाश्चणकमुद्गादिदालयश्च क्लिन्ना अपि क्वचिन्नखिकासम्भवान्मिश्राः । तथा पूर्वं लवणादिप्रदानं बाष्पादिप्रदानं वालुकादिक्षेपं वा विना सेकिताश्चणका गोधूम-युगन्धर्यादिधानाः क्षारादिप्रदानं विना लोलिततिला ओलक १. क्तं-मु० क्त-इति P.C. योगशास्त्रे च । २. श्राद्धविधिवृत्तौ प० ३९-४१ ॥ ३. प्रभृति(प्रभृतयः)-मु० | L.P.C. श्राद्धविधिवृत्तावपि प्रभृति' इति ॥ ४. जलेनस्वेदिता मु० । जलेनक्ष्वेदिता L.P.C. । ९४५ जिक्ष्विदाङ्९४६ । जिश्विदाङ्मोचने च । चकारात् स्नेहने-इति धातुपारायणे प० १३१ । जलेनक्लेदिता० इति श्राद्धविधिवत्तौ प०३९ ।। D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy