SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १३०] [धर्मसंग्रहः-द्वितीयोऽधिकारः __ अपि च –निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी । तत्र षड्जीवनिकायवधोऽवश्यम्भावी । भाजनधावनादौ च जलगतजन्तुनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च भवति । तत्प्राणिरक्षणकाङ्क्षयापि निशाभोजनं न कर्त्तव्यम् । यदाहुः - 'जीवाण कुंथुमाईण, घायणं भाणधोअणाईसुं । एमाइ रयणिभोयणदोसे को साहिउं तरइ ?" ॥[सं.प्र.श्रा./८३] यद्यपि च सिद्धमोदकादिखजूरद्राक्षादिभक्षणे नास्त्यन्नपाको, न च भाजनधावनादिसम्भवः, तथापि कुन्थुपनकादिधातसम्भवात् तस्यापि त्याग एव युक्तः । यदुक्तं निशीथभाष्ये "जइ वि हु फासुगदव्वं, कुंथू पणगा तहा वि दुप्पस्सा । पच्चक्खणाणिणोऽवि हु , राईभत्तं परिहरंति ॥१॥[नि.भा./३३९९] जइ वि हु पिवीलिगाई, दीसंति पईवमाईउज्जोए । तह वि खलु अणाइन्नं, मूलवयविराहणाजणणं" ॥२॥[नि.भा./३४०० ] एतत्फलं च - "उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात्" ॥१॥ [ यो.शा.३/६७] परेऽपि पठन्ति - "मृते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तं गते दिवानाथे, भोजनं क्रियते कथम् ?॥१॥[] रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च । रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम्" ॥२॥[ ] स्कन्दपुराणे रुद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपि - "एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् । अनस्तभोजनो नित्यं, तीर्थयात्राफलं भजेत्" ॥१॥[स्क.पु.] तथा-"नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः" ॥२॥ [यो.शा.३/५६] १. तुला-योगशास्त्रवृत्तिः प० ४५६ ॥ २. जलोज्झने-इति योगशास्त्रवृत्तौ ॥ ३. हणा जणंP.L. I `हणा जेण-इति योगशास्त्रवृत्तौ प० ४५८ ॥ ४. भवेत्-P.L. ॥ ५. लभेत्-मु० । L.P.C. प्रतिषु श्राद्धप्रतिक्रमणवृत्तावपि [प० ११६] भजेत्-इति ।। D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy