SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ चतुर्थाणुव्रतस्वरूपम्-श्लो० २८॥] [११९ देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करिति तं ॥२॥ [ उत्तरा.१६/१६ ] आणाईसरिअंवा, इड्डी रज्जं च कामभोगा य । कित्ती बलं च सग्गो, आसन्ना सिद्धि बंभाओ ॥३॥[सं.प्र.श्रा.व./४२] कलिकारओ वि जणमारओ वि सावज्जजोगनिरओ वि। जं नारओ वि सिज्झइ, तं खलु सीलस्स माहप्पं" ॥४॥[सं.प्र.श्रा.व./४३ ] गृहिणो हि स्वदारसन्तोषे ब्रह्मचारिकल्पत्वमेव । परदारगमने च वध-बन्धादयो दोषाः स्फुटा एव । उक्तमपि - "वहबंधणउब्बंधणनासिंदिअच्छेअधणखयाइआ। परदारओ उ बहुआ, कयत्थणाओ इहभवे वि ॥१॥[सं.प्र.श्रा.व./४४] परलोए सिंबलितिक्खकंटगालिंगणाइ बहुरूवं । नरयंमि दुह दुसहं, परदाररया लहंति नरा ॥२॥ [सं.प्र.श्रा.व./४५ ] छिनिदिआ नपुंसा, दुरूवदोहग्गिणो भगंदरिणो । रंडकुरंडा वंझा, निंदुअविसकन्न हुँति दुस्सीला" ॥३॥ [सं.प्र.श्रा.व./४६] तथा-"भक्खणे देवदव्वस्स, परित्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ गोअमा !" ॥४॥[] मैथुने च हिंसादोषोऽपि भूयानेव । यतः - "मेहुणसन्नारूढो, हणेइ नवलक्ख सुहुमजीवाणं" [सं.स./८६पू.] इत्यादि शास्त्रान्तरादवसेयम् , तथाऽऽवश्यकचूर्णावपि दोषगुणप्रदर्शनुम् , यथा – "चउत्थे अणुव्वए सामण्णेण अणिअत्तस्स दोसा-मातरमपि गच्छेज्जा, विदितं धूयाए वि समं वसेज्जा" [आ० चू० प० २८९] इत्यादि । "णियत्तस्स इहलोए परलोए गुणा -इहलोए कत्थे कुलपुत्तगाणि सड्ढाणि' इत्यादि । "परलोए पहाणपुरिसत्तं, देवत्ते पहाणाउ अच्छाओ मणुअत्ते पहाणाओ माणुओ माणुसीओ विउला य पंचलक्खणा भोगा पिअसंपओगा य आसण्णसिद्धिगमणं च"[आ० चू० प० २८९] ॥२८॥ इत्युत् ।। अथ पञ्चमं तदाह - परिग्रहस्य कृत्स्नस्यामितस्य परिवर्जनात् । इच्छापरिमाणकृति, जगदुः पञ्चमं व्रतम् ॥२९॥ १. करंति-L.P. ।। २. विदियं-मु० ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy