________________
९२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः तंजहा -दव्वओ खित्तओ कालओ भावओ, दव्वओ णं मिच्छत्तकारणाइं पच्चक्खामि, संमत्तकारणाइं उवसंपज्जामि, नो मे कप्पइ अज्जप्पभिइ अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा, अन्नउत्थिअपरिग्गहिआणि वा अरिहंतचेइआणि वंदित्तए वा नमंसित्तए वा पुट्वि अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, खित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावज्जीवाए, भावओ णं जाव गहेणं न गहिज्जामि, जाव छलेणं न छलिज्जामि, जाव सन्निवाएणं नाभिभविज्जामि, जाव अन्नेण वा केणइ रोगायंकाइणा एस परिणामो न परिवडइ, ताव मे एअं सम्मइंसणं, नन्नत्थ रायाभिओगेणं, गणाभिओगेणं, बलाभिओगेणं, देवयाभिओगेणं, गुरुनिग्गहेणं, वित्तीकंतारेणं वोसिरामि" । ततश्च___“अरिहंतो मह देवो, जावज्जीवं सुसाहुणो गुरुणो।
जिणपन्नत्तं तत्तं, इअ समत्तं मए गहिअं" ॥१॥ इति गाथाया वारत्रयं पाठः ।
यस्तु सम्यक्त्वप्रतिपत्त्यनन्तरं देशविरति प्रतिपद्यते, तस्यात्रैव व्रतोच्चारः -
तओ वंदित्ता सीसो भणइ -"इच्छकारि तुम्हे अम्हं सम्यक्त्वसामायिक ३ आरोपउ,' गुरुराह-'आरोवेमि' १। पुणो वंदित्ता भणइ -'संदिसह किं भणामि' ? गुरू भणइ-वंदित्ता पवेअह' २, पुणो वंदित्ता भणइ -'तुम्हे अम्हं संमत्तसामाइअं ३ आरोविअं, इच्छामि अणुसट्टि' गुरू भणइ-'आरोविअं आरोवियं खमासममाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं-संमं धारिज्जाहि (अण्णेसिं पवेज्जाहि) गुरुगुणेहिं वुड्डाहिं, नित्थारगपारगा होह,' सीसो भणइ -'इच्छं' ३ । तओ वंदित्ता भणइ 'तुम्हाणं पवेइअं, संदिसह साहूणं पवेएमि,' गुरू भणइ 'पवेअह' ४। तओ वंदित्ता एगनमुक्कारमुच्चरंतो समोसरणं गुरुं च पयक्खिणेइ । एवं तिन्निवेला, तओ गुरू निसिज्जाए उवविसइ ५ । खमासमणपुव्वं सीसो भणइ 'तुम्हाणं पवेइअं, साहूणं पवेइअं, संदिसहकाउस्सग्गं करेमि' गुरू भणइ-करेह' ६ । तओ वंदित्ता भणइ
१. तुला-उपाशकदशाङ्गसूत्रे अ० १/सू० ८ ॥ २. वा-उपाशकशाङ्गसूत्रे तिलकाचार्यकृतसामाचारीप्रकरणे च नास्ति ।। ३. अणालित्तेण-L. तिलकाचार्यकृतसामाचारीप्रकरणे च । अणालत्तेणं-मु० P.C. उपासकदशाङ्गसूत्रे च । ४. देवो० इत्यादि गाथाया-P.L. ॥ ५. आरोवउL.P. ।। ६. धारिज्जाहि (अण्णेसिं पवेज्जाहि) गुरु० मु० ॥
D:\new/d-1.pm53rd proof