SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ व्रतग्रहणविधिः-श्लो० २३॥] [९१ x"चिंइ १ संति सत्तवीसा २ बारस ३ सुअ ४ सासणा ५ ऽखिलसुराणं ६। नवकारो ७ सक्कथओ ८ परमिट्ठिथओ अ ९ वंदणयं १० ॥१॥ सामन्नमिणं तत्तो, आरोवणुस्सग्गु ११ दंडउच्चारो १२ । सत्तखमासमणं १३ x पुण, वयाइगहणे विही होइ" ॥२॥ पसत्थे खित्ते जिणभवणाइए पसत्थेसु तिहि-करण-नक्खत्त-मुहुत्त-चंदबलेसु परिक्खिअगुणं सीसं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ “इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामयिक-श्रुतसामायिक-देशविरतिसामायिक आरोवावणि नंदिकरावणि देवे वंदावेह" तओ सूरी सेहं वामपासे ठवित्ता वदतिआहि थुईहिं संघेण समं देवे वंदेइ, जाव मम दिसंतु। ततः 'श्रीशान्तिनाथआराधनार्थं करेमि काउस्सगग्गं वंदणवत्तिआए'० इत्यादि । सत्तावीसुस्सासं काउस्सग्गं करेइ, श्रीशान्ति इत्यादिस्तुतिं च भणति । ततो 'द्वादशाङ्गीआराधनार्थं करेमि काउस्सग्गं वंदणवत्तिआए'० इत्यादि, कायोत्सर्गे नमस्कारचिन्तनम् । ततः स्तुतिः, तओ 'सुअदेवयाए करेमि काउस्सग्गं अन्नत्थ ऊससिएणं'० इत्यादि, ततः स्तुतिः, एवं शासनदेवयाए करेमि काउस्सग्गं अन्न० । "या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी। साऽभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता" ॥१॥ इति स्तुतिः । समस्तवैयावृत्त्यकराणां कायोत्सर्गः, ततः स्तुतिः, नमस्कारं पठित्वोपविश्य च शक्रस्तवपाठः, परमेष्ठिस्तवः, 'जयवीयराय' इत्यादि । इयं प्रक्रिया सर्वविधिषु तुल्या, तत्तन्नामोच्चारकृतो विशेषः । तओ वंदणयपुव्वं सीसो भणइ “इच्छकारि भगवन् तुम्हे अम्हं सम्यक्त्वसामायिक ३ आरोवावणि नंदिकरावणिों काउस्सग्गं कारेह' तओ सीससहिओ गुरू सम्यक्त्वसामायिक ३ आरोवावणिअं करेमि काउस्सग्गं" इच्चाइ भणइ । सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं क्षमा०नमस्कारत्रयरूपनन्दिश्रावणम् । ततः पृथग २ नमस्कारपूर्वं वारत्रयं सम्यक्त्वदण्डकपाठः । स चायम् - "अहन्नं भंते तुम्हाणं समीवे मिच्छत्ताओ पडिक्कमामि संमत्तं उवसंपज्जामि, १.xx चिह्नद्वयमध्यवर्ती पाठ: L.P. नास्ति ।। २. सुपरि" L.P. ॥ ३. आरोपाव' मु० C. ॥ ४. वटुंति° L.P. || ५. शान्तिः-मु० ॥ श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदा: सुशान्तिदाः सन्तु सन्ति जिने ॥ इति पूर्णः श्लोकः ॥ ६. इच्चाइ-L.P. || ७. एवं शासनदेवताकायोत्सर्गः या पाति-मु० C. ॥ ८. आरोपा मु० C. ॥ ९. आरोपा मु० C. || D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy