SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [९३ व्रतग्रहणविधिः-श्लो० २३॥] 'सम्यक्त्वसामायिक३स्थिरीकरणार्थं करेमि काउस्सग्गं इत्यादि' सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनम्" । ततः सूरिस्तस्य पञ्चोदुम्बर्यादीन् यथायोग्यमभिग्रहान् ददाति । तद्दण्डकश्चैवम् – "अहन्नं भंते ! तुम्हाणं समीवे अभिग्गहे गिहामि तंजहा -दव्वओ, खित्तओ, कालओ, भावओ, दव्वओ णं इमे अभिग्गहे, खित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावज्जीवाए, भावओ णं अहागहिअभंगएणं, अरिहंतसक्खि, सिद्धसक्खिअं, साहुसक्खिअं, देवसक्खिअं, अप्पसक्खिअं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरामि" ॥ तत एकासनादि विशेषतपः कारयति । सम्यक्त्वादिदुर्लभताविषयां देशनां च विधत्ते दारम् १ । देशविरत्यारोपणविधिरप्येवमेव । व्रताभिलापस्त्वेवम् – "अहन्नं भंते ! तुम्हाणं समीवे थूलगं पाणाइवायं संकप्पओ निरवराहं पच्चक्खामि जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" ॥१॥ ___ "अहन्नं भंते ! तुम्हाणं समीवे थूलगं मुसावायं जीहाछेआइहेउं कन्नालीआइ पंचविहं पच्चक्खामि दक्खिण्णाइअविसए जावज्जीवाए दुविहमित्यादि" ॥२॥ "अहन्नं भंते ! तुम्हाणं समीवे थूलगं अदत्तादाणं खत्तखणणाइअं चोरंकारकरं रायनिग्गहकरंसचित्ताचित्ताइवत्थुविसयं पच्चक्खामि जावज्जीवाए दुविहमित्यादि" ॥३॥ _ "अहन्नं भंते ! तुम्हाणं समीवे ओरालिअवेउव्विअभेअं थूलगं मेहुणं पच्चक्खामि जावज्जीवाए, तत्थ दिव्वं दुविहं तिविहेणं, तेरिच्छं एगविहं तिविहेणं, मणुअं अहागहिअभंगएणं, तस्स भंते ! पडिक्कमामि निंदामीत्यादि" ॥४॥ ____ "अहन्नं भंते ! तुम्हाणं समीवे अपरिमिअपरिग्गहं पच्चक्खामि धणधन्नाइनवविहवत्थुविसयं इच्छापरिमाणं उवसंपज्जामि जावज्जीवाए अहागहिअभंगएणं तस्स भंते ! पडिक्कमामि निंदामीत्यादि" ॥५॥ ___ एतानि प्रत्येकं प्रत्येकं वारत्रयं नमस्कारपूर्वमुच्चारणीयानि । १. दारं १-P.L. नास्ति ।। २. जावजीवाए-मु० C. ॥ ३. जावज्जीवाए-L.P. नास्ति । ४. पडिक्कमामीत्यादि-P.L. || ५. पडिक्कमामीत्यादि-P.L. || ६. प्रत्येकं नमस्कारपूर्वं वारत्रयम् उच्चा० P.L. || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy