________________
[८७
भावश्रावकलिङ्गानि-श्लो० २२॥]
आसां काचिद् व्याख्या -स्त्रियादिदर्शनान्तपदाष्टकानां द्वन्द्वे सप्तम्यर्थे तसिल । अयं भावः -स्त्रीवशवर्ती न भवेत् १। इन्द्रियाणि विषयेभ्यो निरुणद्धि २। नानर्थमूलेऽर्थे लुभ्यति ३। संसारे रतिं न करोति ४। विषयेषु न गृद्धिं कुर्यात् ५। तीव्रारम्भं न करोति, करोति चेदनिच्छन्नेव ६। गृहवासे पाशमिव मन्यमानो वसेत् ७। सम्यक्त्वान्न चलति ८। गड्डरिकप्रवाहं त्यजति ९। आगमपुरस्सरं सर्वाः क्रियाः करोति १०। यथाशक्ति दानादौ प्रवर्त्तते ११। विह्रीको निरवद्यक्रियां कुर्वाणो न लज्जते १२। संसारगतपदार्थेषु अरक्तद्विष्टो निवसति १३। धर्मादिस्वरूपविचारे मध्यस्थ: स्यात् , न तु मया अयं पक्षोऽङ्गीकृत इत्यभिनिवेशी १४। धनस्वजनादिषु सम्बद्धोऽपि क्षणभङ्गरतां भावयन्नसम्बद्ध इवास्ते १५। परार्थम् अन्यजनदाक्षिण्यादिना भोगोपभोगेषु प्रवर्त्तते, न तु स्वतीव्ररसेन १६। वेश्येव निराशंसो गृहवासं पालयतीति १७। कृतं प्रासङ्गिकलक्षणप्ररूपणया ।
अत्र च प्रतिपन्नसम्यक्त्वेनादित एव नियमपूर्वं तथाऽभ्यासः कार्यः, यथोक्तं श्राद्धविधिवृत्तौ - "तथाहि-पूर्वं तावन्मिथ्यात्वं त्याज्यम् , ततो नित्यं यथाशक्ति त्रिर्द्विः सकृद्वा जिनपूजा जिनदर्शनं संपूर्णदेववन्दनं चैत्यवन्दना च कार्येति । एवं सामग्रयां गुरौ बृहल्लघु वा वन्दनम् , सामग्रयभावे नामग्रहणेन वन्दनं नित्यम् , वर्षाचतुर्मास्यां पञ्चपादौ वाऽष्टप्रकारीपूजा, यावज्जीवं नव्यान्नपक्वान्नफलादेर्देवस्य ढौकनं विनाऽग्रहणम् , नित्यं नैवेद्यपूगादेौंकनम् , नित्यं चतुर्मासीत्रयवार्षिकदीपोत्सवादौ वाऽष्टमङ्गलढौकनम् , नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोजनम् , प्रतिमासं प्रतिवर्ष वा महाध्वजप्रदानादिविस्तरेण स्नात्रमहापूजारात्रिजागरणादि, नित्यं वर्षादौ कियद्वारंवा चैत्यशालाप्रमार्जनसमारचनादि, प्रतिवर्ष प्रतिमासंवा चैत्येऽगरूत्क्षेपणदीपार्थपुम्भिकाकियद्दीपघृतचन्दनखण्डादेः शालायां मुखवस्त्रजपमालाप्रोञ्छनकचरवलकाद्यर्थं कियद्वस्त्रसूत्रकम्बलो)देश्च मोचनम् , वर्षासु श्राद्धादीनामुपवेशनार्थं कियत्पट्टिकादेः कारणम् , प्रतिवर्ष सूत्रादिनापि सङ्घपूजा कियत्साधर्मिकवात्सल्यादि च, प्रत्यहं कियान् कायोत्सर्गः स्वाध्यायः त्रिशत्यादिगुणनं च, नित्यं दिवा नमस्कारसहितादेः रात्रौ दिवसचरमस्य च प्रत्याख्यानस्य करणम् , द्विः सकृद्वा प्रतिक्रमणादि चादौ नियमनीयानि" ॥ [प०८४-८५]
१. PCJ श्राद्धविधिवृत्तिः । नव्याम्रपक्वाम्र मु० । नव्यान्नपक्वान्न L ।। २. "दिनोत्सवादौ-इति श्राद्धविधिवृत्तौ ॥ ३. अङ्गरूक्षणदीपार्थपूणीकियद्दीपतैलचन्दन" इति श्राद्धविधिवृत्तौ ।। ४. L.P.C. श्राद्धविधिवृत्तिः । कियद्वस्त्रक० मु० ॥
D:\new/d-1.pm53rd proof