________________
८४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः पडिवन्नमसग्गाहो न मुणइ गीअत्थसमणुसट्ठो वि । खाणुसमाणो एसो, अप्पउसो मुणिजणे नवरं ॥७॥[ ] उम्मग्गदेसओ णिण्हवोऽसि मूढोऽसि मंदधम्मोऽसि । इअ सम्मं पि कहतं, खरंटए सो खरंटसमो ॥८॥[] जह सिढिलमसुइदव्वं, लुप्पंतं पि हु नरं खरंटेइ। एवमणुसासगं पि हु , दूसंतो भन्नइ खरंटो ॥९॥[ ] निच्छयओ मिच्छत्ती, खरंटतुल्लो सवत्तितुल्लो वि।
ववहारओ उ सड्ढा, जयंति जं जिणगिहाईसुं ॥१०॥[ ] इत्यलं प्रसङ्गेन । अत्रोपयोगित्वात् पूर्वसूरिप्रणीतानि भावश्रावकस्य लिङ्गानि धर्मरत्नप्रकरणे यथोपदिष्टानि तथोपदर्श्यन्ते । तथाहि -
"कयवयकम्मो १ तह सीलवं च २ गुणवं च ३ उज्जुववहारी ४ ।
गुरुसुस्सूसो ५ पवयणकुसलो ६ खलु सावगो भावे" ॥१॥[ध.र./गा. ३३] कृतमनुष्ठितं व्रतविषयं कर्म कृत्यं येन स कृतव्रतकर्मा १। अथैनमेव सप्रभेदमाह - "तत्थायण्णण १ जाणण २ गिण्हण ३ पडिसेवणेसु ४ उज्जुत्तो।।
कयवयकम्मो चउहा, भावत्थो तस्सिमो होइ" ॥२॥ [ध.र./गा. ३४] तत्राकर्णनं विनयबहुमानाभ्यां व्रतस्य श्रवणम् १। ज्ञानं व्रतभङ्गभेदातिचाराणां सम्यगवबोधः २। ग्रहणं गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः ३। आसेवनं सम्यक् पालनम् ।।
अथ शीलवत्स्वरूपं द्वितीयलक्षणं यथा - "आययणं खु निसेवइ १, वज्जइ परगेहपविसणमकज्जे २ । निच्चमणुब्भडवेसो ३, न भणइ सविआरवयणाई ४ ॥३॥[ध.र./गा.३७] परिहरइ बालकीलं ५, साहइ कज्जाइँ महुरनीईए ६ । इअ छव्विहसीलजुओ, विन्नेओ सीलवंतोऽत्थ ४" ॥४॥[ध.र./गा.३८ ] आयतनं धर्मिजनमीलनस्थानम् । उक्तं च - "जत्थ साहम्मिआ बहवे, सीलवंता बहुस्सुआ। चरित्तायारसंपन्ना, आययणं तं विआणाहि" ॥१॥[सु.सि./गा.६०]
१. मुयइ-धर्मरत्नप्र० वृत्तौ ॥ २. थाणु-धर्मरत्नप्र० वृत्तौ ॥ ३. छुप्पं धर्मरत्नप्र० वृत्तौ ॥ ४. एवमणुसासणं पि हु० ॥ ५. ‘त्ता-L.P.C. । त्तो-धर्मरत्नप्रकरणे ॥
D:\new/d-1.pm5\3rd proof