________________
५४
समराङ्गणसूत्रधारे परैराक्रम्य भुज्येत तत् पुरं बलशालिभिः । द्विगुणायतसंस्थानं यत् क्वचिद् विनिवेश्यते ॥ ६४ ॥ जनक्षयोऽग्निदाहश्च स्वीकृतानि भयानि च । पुरे भवति दिङ्मूढे न च निर्योगमेति तत् ।। ६५ ।। शस्त्रानिलपिशाचाग्निभूतयक्षभयार्दिताः । रुक्पीडिताश्च नश्यन्ति भुजङ्गकुटिले जनाः ।। ६६ ॥ पुराणामप्रशस्तानि संस्थानानीहशानि यत् । एकस्मिन्नपि तेनैषां न पुरं विनिवेशयेत् ।। ६७ ।। संस्थानमेकमप्येषां प्रमादात क्रियते यदि। तदा राष्ट्रं निपीड्येत क्षुद्विषद्भीतिमृत्युभिः ।। ६८ ।। शास्त्रज्ञः स्थपतिस्तस्मात् प्रयत्नपरया धिया ! यथावत् कथितं चाँरु नगरं विनिवेशयेत् ॥ ६९ ॥ वेदीनिवेशयात्रायां देवागाराभिचारयोः । नदीकर्मणि मैत्रे च शान्ति कुर्याच्छमेषु च ॥ ७० ॥ यज्ञे पुरनिवेशे च स्थापने प्रयतः सुधीः । कुर्यात् तथाभ्युदयिकं यद्वान्यदपि किञ्चन ।। ७१ ॥ पुरे भीतिकरं शश्वदनायुष्यभपौष्टिकम् । कृतममयतैः कमें नृपतिनं च जायते ॥ ७२ ।। विहितं यदशास्त्रज्ञैर्यच निलेक्षणः कृतम् । कृतमप्रयतेयेच तदशस्तं फलोज्झितम् ।। ७३ ॥ शास्त्रज्ञः स्थपतिर्योतिर्विदा तद्वत् पुरोधसा । अधिष्ठितः पुरे कर्म विदध्याच्छान्तिकेषु च ॥ ७४ ।। पुरोहितोऽग्निं जुहुयाद दद्यान्महर्तिकः स्थिरम् । स्थपतिश्च बलिं दद्याद योजयेदिति शान्तिकम् ।। ७५ ॥ तदा तस्मिन् पुरे शान्तिर्यत्र मर्मस्थिताः सुराः । पूज्यन्ते सततं पोरेश्चत्वरस्थायिनस्तथा ॥ ७६ ॥
१. 'सस्वामिनः पि', २. 'रुकपीडाभिश्च' ख. ग. पाठः । ३. चात्र न' क. पाठः । ४. 'यां वेदागा' ग. पाठः । ५. 'यतैः कर्म त क. पाठः । ६. 'तम् ' ख. ग. पाठः।
"Aho Shrut Gyanam"