________________
समराङ्गणसूत्रधारे कुर्यात् प्रतोलीः सर्वेषु महाद्वारप्वथा दृढाः । दृढागेलाश्वेन्द्रकीलाः कपाटपरिघान्विताः ॥ ३८ ॥ राजमार्गसमां शाला स्यात् प्रनोलीविनिर्गमा । तदध कोष्ठकान्तः स्याद् व्यासोऽथ्य तयोः स्मृतः ।। ३९ ॥ चतुरश्रागिति न्यस्य प्रनोली बदनायताम् । व्यासतस्त्र्यंशविन्यस्तमार्गा पाद्वयान्विताम् ॥ ४० ॥
अन्तभित्तौ चतुर्दार महाद्वारेण सम्गितम् । विकल्पकोष्ठकान्तेपु दारुभिस्तद् विभूपयेत् ।। ४१ ॥ द्वारे चोभयतःशाले द्वे द्वे द्वारे च मूपयोः । ते कार्ये सम्मुखे व्यासाद् द्विकरे द्विगुणोच्छूिते ॥ ४२ ॥ (प?त)हारुम्पयोः पट्टमव्यं पञ्चकरोचितम् । तद्वन् कार्या द्वितीया भूरिशेपोदयोच्छ्रिता ।। ४३ ॥ बहिारविनिमुक्तां पूर्ववत् तां प्रकल्पयेत् । पुरःसंरोधनसर्गवाक्षरगती युताम् ।। ४४ ॥ तलं ततो महाद्वारस्योर्वे वळा तृतीयकम् । राधनद्वारयुग्हयसंयुक्तं सपरिक्रमम् ॥ ४५ ॥ सन्न्यस्तस्तम्भवेद्यन्यदूर्ध्व तस्योपकल्पयेत् । व्यालजालशतघ्न्यस्त्रशस्त्रयन्त्रादिभियुतम् ।। ४६ ॥ वृदिशोभाभिगुप्त्यर्थं पुरस्य प्रविकल्पयेत् । • बृहवाणि परिलखिनलाभिः प्रतालिभिः ॥ ४७ ।। प्रतोल्या दक्षिणाद् भागादुच्छ्रिता वामतो गतः । यावद द्वितीयं तत्पा_मकः कार्यों बहिः स्थितः ॥ ४८॥ द्वितीयो वामभागात तु निमत्यास्यैव वष्टकः । कायः स्यादा तदुत्थानान् प्राकारस्तस्य वाह्यतः ॥ ४९ ॥ एतयोरन्तरालं च राजमार्गेण सम्मितम् । कर्तव्यं स्यादिदेवं तु वस्त्रद्वारकमुत्तमम् ॥ ५० ॥
१. 'मः' ख, ग. पाट: । २. 'म:'क, भात् ' ख. पाटः। ३. ' सो वृद्धं त' स्व. पाठः । ४, 'न्ते यद् दाख, ग, ill५. 'तु मू,६. वसा का 'ख, पाठः।
"Aho Shrut Gyanam"