________________
४०
समराङ्गणसूत्रधारे
पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेरोज्झितौ । मध्यमादर्धहस्तेन होनौ स्यातां कनीयसि ॥ १३ ॥ पुरस्यान्तर्गत कार्यो ण्यामागी तथा । राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥ १४ ॥ माप्रत्यगायताः सह गार्गी परिवार | याम्योत्तरायतास्तद्दन्ये सुस्तप्रमाणतः ॥ १५ ॥ aण्टामार्गप्रमाणेच चण्यवाश्व बाह्यतः । समन्ततो वयं स्थापनेद् विनचिन् ॥ १६ ॥
महारथ्याप्रमाणेन तदः । व्यासखातान्तरैः सार्धं विषेष परिखाश्रयम् ॥ १७ ॥
खातोत्पादवि कार्यप
व्यासः स्वादे
कुर्याद् वयं स्वभूमा परिवरखाना वृदा । सोत्सङ्ग गजपृष्ठ वा
॥ १८ ॥
खातो
कावः ।
भूप्रदेशान् पुरा विज्ञानापूर्य मां नयेत् ॥ २० ॥
॥ १९ ॥
एवं संशोध्य परिखाश्वियं परितोऽश्मभिः ।
विधेयमिष्टकाम सम्पन्न स्थिरम् ॥ २१ ॥
सिरावारिभिरापूर्ण पूर्ण बना।
विचित्राजमनोहारि ससंग्राहान्डुनिर्नयम् ॥ २२ ॥
ふ
सर्वपार्श्वेष्वथैतस्य गन्धान्धमधुपानान् ।
सुमनोविटपारामान् कुर्यादवालान् समुत्कान् ॥ २३॥
१. 'नवत्' स. पाठ. २
४. ' तलस्थितम् ' ख ग पाठ: । ५.
बाह्यभागं पुनस्तस्य विमात् सर्वतोदितम् ।
द्रुममूलैलता जालैः कण्टकशीट ॥ २४ ॥
वा ३ 'गोत्रीय क. पाठः
कानू (?) क. पाठः ।
"Aho Shrut Gyanam"
* गोत्रीयपदताडितं गोत्रा गोसमूहः तदीयैः पदैस्ताडितं प्रहतम् ।
ई 'समाहं साम्बुनिर्गमम्' इति पादः पाठ्यः |