SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ४० समराङ्गणसूत्रधारे पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेरोज्झितौ । मध्यमादर्धहस्तेन होनौ स्यातां कनीयसि ॥ १३ ॥ पुरस्यान्तर्गत कार्यो ण्यामागी तथा । राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥ १४ ॥ माप्रत्यगायताः सह गार्गी परिवार | याम्योत्तरायतास्तद्दन्ये सुस्तप्रमाणतः ॥ १५ ॥ aण्टामार्गप्रमाणेच चण्यवाश्व बाह्यतः । समन्ततो वयं स्थापनेद् विनचिन् ॥ १६ ॥ महारथ्याप्रमाणेन तदः । व्यासखातान्तरैः सार्धं विषेष परिखाश्रयम् ॥ १७ ॥ खातोत्पादवि कार्यप व्यासः स्वादे कुर्याद् वयं स्वभूमा परिवरखाना वृदा । सोत्सङ्ग गजपृष्ठ वा ॥ १८ ॥ खातो कावः । भूप्रदेशान् पुरा विज्ञानापूर्य मां नयेत् ॥ २० ॥ ॥ १९ ॥ एवं संशोध्य परिखाश्वियं परितोऽश्मभिः । विधेयमिष्टकाम सम्पन्न स्थिरम् ॥ २१ ॥ सिरावारिभिरापूर्ण पूर्ण बना। विचित्राजमनोहारि ससंग्राहान्डुनिर्नयम् ॥ २२ ॥ ふ सर्वपार्श्वेष्वथैतस्य गन्धान्धमधुपानान् । सुमनोविटपारामान् कुर्यादवालान् समुत्कान् ॥ २३॥ १. 'नवत्' स. पाठ. २ ४. ' तलस्थितम् ' ख ग पाठ: । ५. बाह्यभागं पुनस्तस्य विमात् सर्वतोदितम् । द्रुममूलैलता जालैः कण्टकशीट ॥ २४ ॥ वा ३ 'गोत्रीय क. पाठः कानू (?) क. पाठः । "Aho Shrut Gyanam" * गोत्रीयपदताडितं गोत्रा गोसमूहः तदीयैः पदैस्ताडितं प्रहतम् । ई 'समाहं साम्बुनिर्गमम्' इति पादः पाठ्यः |
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy