________________
समराङ्गणसूत्रधारे तावच्चेदांगमेऽम्भः स्यात् तदा भूः सार्वकामिकी। मध्यमात्र प्रहीणे स्यात् ततो हीनतरेऽधमा ॥ ७२ ॥ खाते सितादिमाल्यानि यस्यां निम्युपितानि च । यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही ॥ ७३ ॥ खातस्योदवप्रभृतिषु दिक्षु प्रज्वालयीत वा । दीपान् यस्यां चिरं तिष्ठेत् नद्रणेष्टप्रदा हि सा ।। ७४ ॥ इत्येवं कीर्तिताः कात्ाल्लक्ष्मभिः पुरभूमयः। खर्वटग्रामग्वेटानामेता एव स्मृता हिताः ॥ ७५ ॥ वर्णिनां वर्णधाम्नां च शिविराणां च सर्वदा।। प्रासादयज्ञवादानामेता एवेष्टदा भुवः ॥ ७६ ॥ इत्येवमादिभिरि(यं?माः ) शुभलक्ष्मयुक्ता भूम्यः शुभा निगदिता नगरादिहतोः । आभ्यः परेण बहुधा परिकल्प्यमानं
मस्त्रिधा स्थितवतोऽपि करस्य मानम् ॥ ७७ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
भूमिपरीक्षा नामाष्टमोऽध्यायः ॥
अथ हस्तलक्षणं नाम नवमोऽध्यायः ।
हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् । मानोन्मानविभागादिनिर्णयकनिवन्धनम् ॥ १ ॥ परिध्युदयविस्ताराणां स्युरमी यतः । ज्येष्ठमध्याधमा भेदा यं च ज्ञात्वा न मुह्यति ॥ २ ॥ इदानीं तस्य हस्तस्य सम्यङ् निश्चयसंयुतम् । कथ्यते त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् ॥ ३ ॥ रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः । भवेद् यकाष्टभिस्ताभियचमध्यं तदएकात् ॥ ४ ॥ १. 'दागतभ्यः स्यात् ', २. विवि ' ख. ग. पात:।
"Aho Shrut Gyanam"