________________
भूमिपरीक्षा नामाष्टमोऽध्यायः । सदैव धूम्रवर्णा या मिश्रवर्णाश्या मही। विवर्णा रूक्षवर्णा वा सा न स्यादिष्टदापिनी ॥ ५९ ॥ तिक्ताम्ललवणा चापि भूमिर्या स्वेदला भवेत् । तां लोकविद्वेषकरी त्यजेत् पुरनिकेशने ॥ ६० ॥ या रूशखर पर्शा सदमा विकासका । अनिष्टसुखसंस्पर्श वा स्यात् तामपि सन्त्यजेत् ॥ ६१ ॥ क्रोएश्वखरस्वाना याच निरनिध्वना । भिमभाण्डलमकूर दिलाविच ।। ६२ ।। इति गन्धादिभिभूमिः कथित्यं शुभाशुभा । हलेन कृष्यमाणायां सूमो काठे सयुद्धृते ॥ ६३ ।। विद्याद भयं वद्भिभवमिष्टकाया धनागम् । पापाणेषु तु कल्याणं जुलाध्नसमलिया ॥ ६४ ।। सरीसृपेषु सर्वेषु स्तेनेभ्यो नमानि । अनूपरा बदनाम लिया ।। ६५ ।। प्रागीशानप्लवा सर्वप्लवा वा दर्पणोदरा । शुभेजन्युपोपितः सातः शुचिः नुमसनम्बरः ।। ६६ ।। स्वस्ति विप्रान् वाचयित्वा वास्तुदेवान् समय॑ च । करप्रमाणं कुर्वीत खातं तमिमागम् ॥ ६७ ॥ ततस्तन्मृदभाकृप्य तत् तवेवासुदूरवेत् । खाताधिकमुदुस्ता भूः श्रेष्ठा मध्या च तत्समा ।। ६८ ॥ महीणखातमत् क्षोणी हाना नशा न सा गान् । खन्यगाने यदा सात सदोस्तविलोपो॥६५॥ मणिशङ्कवालादि सदातिश्रेयसी क्षितिः । सापि प्रशस्यते भूमिर्यस्यां स्युः सातपासवः ॥ ७० ॥ तुपकेशोपलाङ्गारभस्मास्थिलवनिताः भृत्वाद्भिः खातमापूर्णे तसिान पदनातं यजेत् ॥ ७१ ॥ १. ' स्वादतो म' स. ग. पाठः ।
"Aho Shrut Gyanam"