________________
३२
समराङ्गणसूत्रधारे
गोमूत्रगोमय क्षीरदधिमध्वाज्यगन्धभाक् । समानगन्धा मदिरामाध्वीकेभमदासवैः || ४६ ॥ शालिपिष्टकगन्धैr धान्यगन्धैश्व या तथा । प्रशस्ताखिलवर्णानामीदृग्गन्धा वसुन्धरा ॥ ४७ ॥ सिता रक्ता च पीता च कृष्णी चैव क्रमान्मही । विप्रादीनां हि वर्णानां सर्वेषामथवा हिता ॥ ४८ ॥ स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात् । वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥ ४९ ॥ ar feet या स्यादुष्णा हिमागमे । प्रावृष्युष्णहिमस्पर्शासा प्रशस्ता वसुन्धरा ॥ ५० ॥
मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ ।
द्विपा(ब्दौप्य श्वाब्धि) समस्वाना चेति स्युर्भूमयः शुभाः ॥ ५१ ॥
इदानीमस्तानां वां लक्ष्माभिदध्महे । पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥ ५२ ॥ भस्माङ्गारकपालास्थितुषकेशविषाश्मभिः । मूषकोत्करवल्मीकशर्कराभित्र निर्भरा ॥ ५३ ॥ रूक्षा प्ररोहिणी निम्ना भगुरा सुषिरोषरा । वामावर्तजलास्राविण्यसारा विषमोन्नता ॥ ५४ ॥ कटुकण्टकिनिःसारशुष्कनिष्फलपादपा । क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥ ५५ ॥ सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात् । यस्यां विनाशमायान्ति सह तूर्यादिनिस्वनैः ॥ ५६ ॥ सरित् पूर्व वा यस्यां पुरार्थं तामपि त्यजेत् । बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥ ५७ ॥ वसासृङ्मज्जविण्मूत्रमलको (थ ?श) पतत्रिणाम् । समगन्धां त्यजेदुव तैलस्य च शवस्य च ॥ ५८ ॥ १. चेति क ' २. 'मृगाकी' ख, ग, पाठः ।
"Aho Shrut Gyanam"