________________
भूमिपरीक्षा नामाष्टमोऽध्यायः । स्थले तृणसमुद्राणामन्तरेषु वसुन्धराः । प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ।। ३३ ॥ दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः। . संरम्भत्रासनिर्मुक्तं मनश्च रमयन्ति याः ॥ ३४ ॥ . तास्त्रेवंगुणयुक्तासु महीषु विनिवेशयेत् । यथास्थानं जनपदान खेटग्रामपुरादि च ॥ ३५ ॥ युता महीध्रमूला(स्व? म्बु)प्राकारस्तु पृथक्पृथक् । चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥ ३६ ॥ दुरागेहतया दुर्ग टङ्कच्छिन्न इवान्ततः । समपृष्ठेन्दु(?)युक्तेद्रौ गिरिदुर्गावनिर्भवेत् ॥ ३७ ।। कण्टकिमनीरन्ध्र(तद्देशानद्धे सा)म्भसि कानने । गृहप्रवेशमार्गे भूमूलदुर्गेति कीर्तिता ॥ ३८ ॥ द्वीपेषु स्वादुतोयेषु बहुगाधजला बहिः । रम्यावकाशदेशा स्थाजलदुर्गा च मंदिनी ॥ ३९ ॥ म्निग्धाः सारभूतः शुद्धाः प्रदक्षिणजलाशयाः । बहूदकास्तरुच्छन्ना निविडाः प्रागुदलवाः ॥ ४०॥ दुर्वास(स्त्वौ स्यौ)षधीमुञ्जकुरुन्दकुशवल्कलैः । परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥ ४ ॥ वास्तुयज्ञामरस्थानाधारामोद्यानसंभृताः । तटाकवापीस्थानेश्च याः समन्तादलङ्कृताः ॥ ४२ ॥ या वाहनानां सुखदा मिथुनानां रतिप्रदाः । पुरार्थ ताः प्रशस्यन्ते भूपयो जनितश्रियः ॥ ४३॥ कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः । सुगन्धा मिश्रितेरेभिः पृथक्स्थैर्वा वसुन्धरा ॥ ४४ ।। कल्हारपाटलाम्भोजमालतीचम्पकोत्पलैः । स्थलाम्बुप्रभवैश्वान्यैः सुगन्धा कुसुमैस्तथा ॥ ४५ ॥ १. 'रन्यैः । ख. ग, पाठः।
"Aho Shrut Gyanam"