SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे न क्षुद्रा वन्दिनो यस्यां दर्गप्रत्यन्तसंश्रयाः । भूः साश्रेणीमनुष्यति विनीतैराश्रिता जनैः ॥ २० ॥ मन्त्रोत्साहादिवैमुख्यं यस्यां सामन्तभूभुजः । भजन्ते सा स्मृता शक्यसामन्ता भूः समन्ततः ॥ २१ ॥ जीवन्ति क्षेत्रिणो यस्यां न(दी? दोनद्यादिवारिभिः । तां देवमातृकेत्याहुरनपेक्षितवारिदाम् ।। २२ ।। निष्पद्यन्तेऽधिकं यस्यां बीजान्युप्तान्ययत्नतः । कृष्टानुपहृतक्षेत्रा धान्या सा धान्यशालिनी ॥ २३ ॥ पर्यन्तेष्वद्रयो यस्यां या च हस्तिवनाश्रिता । सा हस्तिवनवत्युर्वी भूभृतः सैन्यवर्धिनी ॥ २४ ॥ दुष्प्रधृष्यैव या नित्यं विषमत्वादरातिभिः । विषमाद्रिसरिद्गुप्ता सा सुरक्षेति भूः स्मृता ॥ २५ ॥ षोडशेत्युदिता भूम्यः प्रविभागाद् यथातथम् । अन्या जनपदादीनां ब्रूमः सम्मिश्रलक्षणाः ॥ २६ ॥ धातुस्यन्दोल्लसत्कुञ्जगुल्मद्रुमलताकृतैः । उत्सङ्गिताः पृथुशिलैः समन्तादवनीधरः ॥ २७ ॥ तीर्थावतारकान्ताभिः स्वादुतोयाभिरावृताः । नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ।। २८ ।। कोकिलालापसुभगैर्मधुमत्तालिशालिभिः । विचित्रफलपुष्पाढ्यैः काननरुपशोभिताः ॥ २९ ॥ दलत्कुवलयश्रेणीक्वणन्मधुपहारिभिः । सरसीदेवखाताद्यैर्भूषिताः प्राज्यवारिभिः ॥ ३० ॥ समैः सुगन्धिभिः स्वादुशीतैः कान्तैरभङ्गुरैः । क्षेत्ररक्षतसीमान्तैः सस्यनिष्पादिभिर्द्रताः॥ ३१ ॥ निष्कण्टकाश्मवल्मीकैः प्रभूतयवसेन्धनैः । विभक्तक्षेत्रसीमान्तैर्गोचरैरुपशोभिताः ।। ३२ ।। १. पूरुषेति विभीत' ख. ग. पाठः । २. 'नान्विता' ग. पाठः । "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy