________________
भूमिपरीक्षा नामाष्टमोऽध्यायः । जालादिषु देशेषु त्रि(पुण्ये?ष्वप्ये)षु स्वलक्षणैः । युक्ताः षोडश विज्ञेया भूमयः प्रविभागतः ॥ ६॥ बालिशस्वामिनी भोग्या सीतागोचररक्षिणी । अपाश्रयवती कान्ता खनिमत्यात्मधारिणी ॥७॥ वणिक्प्रसाधिता द्रव्यसम्पन्नामित्रघातिनी । आश्रेणीपुरुषा शक्यसामन्ता देवमातृका ।। ८ ।। धान्या हस्तिवनोपेता सुरक्षा चेति षोडश । भुवः संज्ञाभिरुद्दिष्टा लक्ष्मासामथ कथ्यते ॥९॥ भूभुजा बालिशेनापि शक्यते या प्रशासितुम् । या च भद्रजना सा स्याद् बालिशस्वामिनी क्षितिः ॥ १० ॥ वितरन्त्यधिकं यस्यां भागभोगादिकान करान् । नरा भूरिश्रियः सात्र भोग्येति क्षितिरुच्यते ॥ ११ ॥ यस्यां नदाश्च नद्यश्च गिरिमध्येऽथवा बहिः । विभक्तक्षेत्रसीमा सा सीतागोचररक्षिणी ॥ १२ ॥ सरिदद्रिवनायेषु त्रासाद यस्यां विशेज्जनः । जनापाश्रययोग्यत्वादपाश्रयवतीति सा ।। १३ ।। वनौपवनवत्यद्रिसरित्कुञ्जमनोहरा । देहिनो रमयत्युर्वी या सा कान्तेति कीर्तिता ॥ १४ ॥ यस्यां सदैव जायन्ते कलधौतादिधातवः । लवणानि च भूयांसि पाहुः खनिमतीति ताम् ॥ १५ ॥ यात्यन्तं नानुगृह्येत दण्डकोशासनादिभिः । स्फीतलोकाश्रया या च सा स्याद् भूरात्मधारिणी ॥ १६ ॥ प्रसिध्यन्त्यसकृद् यत्र पण्योपक्रयविक्रयाः । वणिक्प्रसाधितेत्युक्ता सा भूणिगलङ्कृता ।। १७ ॥ शाकावकर्णखदिरश्रीपर्णीस्यन्दनासनैः । वेणुवेत्रशराद्यैश्च युक्ता द्रव्यवतीति भूः ॥ १८ ॥ यस्यां जनपदाः साधु विभक्तास्त्यक्तविक्रमाः । योगं यान्ति च मित्राणि स्याद् भूः सामित्रघातिनी ॥ १९ ।
"Aho Shrut.Gyanam"