SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ २६. समराङ्गणसूत्रधारे भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया । करिष्यत्येष वो नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥ ५ ॥ उक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम् । अवोचन् दुःखितां दुःखादस्मात् त्रायस्व नः प्रभो! ॥ ६ ॥ कल्पद्रुमामरत्यक्तान् द्वन्द्वार्तिक्लान्तचेतसः । व्यसनार्णवनिर्मान् पाहि नः पृथिवीपते! || ७ || यो पृथुरुवाचैतान् मा भैष्ट सुखमास्यताम् । दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥ ८ ॥ ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत् । तेषु ये वेदनिरताः स्वाचाराः संयतेन्द्रियाः ॥ ९ ॥ सूरश्वावदाताच ब्राह्मणास्तेऽभवंस्तदा । यजनाव्ययने दानं याजनाध्यापनार्थिताः ॥ १० ॥ धर्मास्तेषां विमुच्यन्त्यस्त्रींस्तुल्याः क्षत्रवैश्ययोः । ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥ ११ ॥ व्यायतदेहा क्षत्रियास्त इहाभवन् । विक्रमी लोकसंरक्षाविभागो व्यवसायिता ॥ १२ ॥ एतेषामयमयुक्तो धर्मः शुभफलोदयः । निसर्गाने पुर्ण येषां रतिर्विचार्जनं प्रति ॥ १३ ॥ श्रद्धादाक्ष्य दयावन्तो ? ता) वैश्यांस्तानकरोदसौ । चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥ १४ ॥ arrer feat arत् कर्म च तैजसम् | नातिमानभृतो नातिशुचयः पिशुनाश्च ये ।। १५ ।। ते शुजातयो जाता नातिधर्मरताच ये । कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥ १६ ॥ वर्णश्रितशुश्रूषा धर्मस्तेषामुदाहृतः । चारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥ १७ ॥ १. 'नो', २. 'शुचय' ख, ग, पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy