________________
२६.
समराङ्गणसूत्रधारे
भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया । करिष्यत्येष वो नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥ ५ ॥ उक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम् । अवोचन् दुःखितां दुःखादस्मात् त्रायस्व नः प्रभो! ॥ ६ ॥
कल्पद्रुमामरत्यक्तान् द्वन्द्वार्तिक्लान्तचेतसः । व्यसनार्णवनिर्मान् पाहि नः पृथिवीपते! || ७ ||
यो पृथुरुवाचैतान् मा भैष्ट सुखमास्यताम् । दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥ ८ ॥ ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत् । तेषु ये वेदनिरताः स्वाचाराः संयतेन्द्रियाः ॥ ९ ॥
सूरश्वावदाताच ब्राह्मणास्तेऽभवंस्तदा । यजनाव्ययने दानं याजनाध्यापनार्थिताः ॥ १० ॥ धर्मास्तेषां विमुच्यन्त्यस्त्रींस्तुल्याः क्षत्रवैश्ययोः । ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥ ११ ॥
व्यायतदेहा क्षत्रियास्त इहाभवन् । विक्रमी लोकसंरक्षाविभागो व्यवसायिता ॥ १२ ॥ एतेषामयमयुक्तो धर्मः शुभफलोदयः । निसर्गाने पुर्ण येषां रतिर्विचार्जनं प्रति ॥ १३ ॥ श्रद्धादाक्ष्य दयावन्तो ? ता) वैश्यांस्तानकरोदसौ । चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥ १४ ॥ arrer feat arत् कर्म च तैजसम् | नातिमानभृतो नातिशुचयः पिशुनाश्च ये ।। १५ ।। ते शुजातयो जाता नातिधर्मरताच ये । कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥ १६ ॥ वर्णश्रितशुश्रूषा धर्मस्तेषामुदाहृतः ।
चारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥ १७ ॥
१. 'नो', २. 'शुचय' ख, ग, पाठः ।
"Aho Shrut Gyanam"