________________
वर्णाश्रमप्रविभागः सप्तमोऽध्यायः ।
२५ इत्थं दुःखनयास्तेि व्यवायाधभिगुप्तये । हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपिच ।। ३४ ॥ अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि (तेच)। व्यधुश्छित्वाश्मभिक्षानन्यान् दुःखातेचेतसः ॥ ३५ ॥ स्मृत्वा कल्पद्रुमाकारांस्तद्रूपाणि गृहाणि ते । एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥ ३६ ।। श(ब्दा? प)प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः । हृष्टास्तेष्वनयन् कालमाप्तेषु गृहमेधिनः ।। ३७ ॥ इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु । हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥ ३८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
सहदेवाधिकारो नाम पष्ठोऽध्यायः ।।
अथ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः ।
अथामरगणैः सार्धमाजगाम पितामहः । दुःखच्छेदाय मानामादाय नृपतिं पृथुम् ।। १ ।। स तानूचे प्रभुर्वोऽसौ मरुतामिव वासवः । दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥ २ ॥ प्रतापतापितारांतिसिंहः सिंहपराक्रमः । युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥ ३ ॥ रक्षाकृत् सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम् । वृत्तितो भीतिहर्ता च भविष्यत्येष वो नृपः ॥ ४॥ १. 'कामानाते' ख, ग, पाठः । २. 'रातिः शश्वत् सि' क. पाठः।
"Aho Shrut Gyanam"