SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ २३ सहदेवाधिकारः षष्ठोऽध्यायः । नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः । नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥ ९॥ भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्रनिस्वनाः। अचण्डाशनथश्वासन् कबरीकान्तयो घनाः ॥ १० ॥ माद्यपिफवधूदष्टमाकन्दमुकुराकुराः।। आसन् सदापुष्पफलाभोगा येषां वनालयाः ॥११॥ एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च । ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥ १२॥ रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि । समत्वान्नाभवत् तेषामुत्तमाधममध्यता ॥ १३ ॥ न खेटनगरग्रामपुरक्षेत्रखलादिकम् । न दंशमशकक्रव्याद्भयं वा न ग्रहादि च ॥ १४ ॥ कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् । पुरास्मिन् भारते वर्षे तेषां निवसतामिति ॥ १५ ॥ जगाम सुबहुः कालः सुरैः सार्धं सुर(स्त्रि?श्रि)याम् । अज्ञाततत्मभावानां सहसंवाससंभवा ॥ १६ ॥ अथैषामभवद् देवादवज्ञा त्रिदशान् प्रति । अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥ १७ ॥ आदाय तत्कल्पतरं निपेतुर्या दिवौकसः । दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥ १८ ॥ सरसः परमो भूमौ भूरसश्च न्यवर्तत । स्मृत्वा कल्पदुमांस्तांस्तान् क्रीडास्ताच सुरैः सह ॥ १९ ॥ व्यलपन् बहुधात्यर्थमनर्थकृतचेतसः । ततो विलपतां भूरि स्वैरमाहारहेतवे ॥ २० ॥ प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि । भूरसेनैव तेनैते कुर्वाणाः प्राणरक्षणम् ॥ २१ ॥ १. 'नर्थीकृ' ख. पा "Aho Shrut Gyanam
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy