________________
भुवनकोशः पञ्चमोऽध्यायः । यथैवाधस्तथा तिर्यक् तथैवोर्ध्वमपि क्रमात् । वहेऽब्दाः प्रवहे मूर्यः स्थितः शीतांशुरुद्वहे ॥ ९२ ॥ संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्ग्रहाः । सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥ ९३ ॥ प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमन् । मेधीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ।। ९४ ।। समस्तमपि तद्वद्धं ज्योतिश्चक्रं भ्रमत्यदः । सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ।। ९५ ॥ *तेजोमयेन सततं भ्राम्यति ज्योतिषां पतिः । केतुमाले (रजन्यजन्नूर्व) करोत्यस्तं कुरुष्वपि ॥ ९६ ॥ मध्यन्दिनं च भद्राश्वे(ष्टद्गस्तं ग)च्छन् भारते रविः । रसाधिपक्षसङ्ग्यानि योजनानि निमेषतः ॥ ९७ ।। सप्तविंशतिका चाष्टौ भागान् सर्पत्यहपतिः । योजनान्य(ध्विनंदर्नु ? ब्धिनन्दतु) गुणसङ्ख्यानि काष्ठया ॥९८ ॥ नवांशकचतुष्कं च कामत्यहिमदीधितिः । वह्नयग्निवसुखेन्द्रक्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥ ९९ ॥ योजनस्य त्रिभागं च प्रयाति कलयैकया । वियत्वब्योमभूताश्विगुणपावकसङ्ख्यया ॥ १० ॥ योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति । रात्र्यहेण सहस्राणि पश्चाशनवकोटयः ॥ १०१॥ लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिपः । मध्येन पुष्करद्वीपस्यार्को गत्यानया वजन् ॥ १०२ ॥ नभस्तलेन पुनरप्युदयादुदयं श्रयेत् । इत्थं गतिरियं सम्यक् तिग्मभानोनिरूपिता ॥ १०३ ॥ गतिं चन्द्रग्रहाणां भोगं चार्काद् विभावयेत् । मोक्तं तवेत्यहोरात्रप्रमाणमधुनानघः ॥ १०४ ॥ * एतदादिश्लोकद्वयं ख. ग. मातृकयो स्ति ।
"Aho Shrut Gyanam"