________________
भुवनकोशः पञ्चमोऽध्यायः । कुशे विद्रुमहेमाख्यौ द्युतिमानथ पुष्पवान् । कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥ ६५ ।। विष्कम्भोऽष्टसहस्राणि तेपां प्रत्येकमीरितः । तदर्धमुच्छ्यस्तद्वदुच्छ्याधेमधोगमः ॥ ६६ ॥ उद्भिदं वेणुवत्संज्ञं 'सरालमथ लम्बनम् । वर्ष श्रीमत् प्रभाकृच्च कपिलं पन्नगाभिधम् ॥ ६७ ॥ क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ । द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त कुंलाद्रयः ॥ ६८ ॥ विष्कम्भोऽयुतमेतेषां विष्कम्भाधं समुच्छ्रयः । अधोगतिस्तदर्थं च वर्षाण्येषां तु बाह्यतः ॥ ६९ ॥ कुसलाख्याष्टवर्षाख्ये परापतमनोनुगे। मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥ ७० ॥ गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा । वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥ ७१ ॥ वैपुल्या समुच्छ्रायस्तदर्धमवनौ गतिः।। वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥ ७२ ॥ गोमेदे तु सुरश्चेति कुमुदचेति भूधरौ । योजनानां चतुःषष्टिस्तौ सहस्राणि विस्तृतौ ।। ७३ ॥ उच्छायो विस्तरस्या) तदर्धं चाप्यधोगतिः । धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥ ७४ ।। अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः । बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ।। ७५ ॥ विस्तृतोष्टौ सहस्राणि शैलोऽयं द्वे तथायुते । सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ।। ७६ ॥ व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः । सुरेशानां नगर्योऽस्मिन् मया वत्स! निवेशिताः ॥ ७७ ।। - १. 'स्वराल' ख., 'स्वाराल' ग, पाटः । २. 'कुलाचलाः' ख, ग, पाठः ।
"Aho Shrut.Gyanam"