________________
सभराङ्गणसूत्रधारे वायुभिः शौपमानीतं जगाम घनतां पयः । तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥ २० ॥ विष्णोः (सच्या? शय्या)त्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् । न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥ २१ ॥ नीतं न वानिलैः शोपं तत्र तत्राब्धयोऽभवन् । महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥ २२ ॥ यत्र यत्रापुरैक्यं ते तत्र तत्राद्रयोऽभवन् । निश्चलत्वार्थमवनिश्चर्मवद् वितताथ तैः ॥ २३ ॥ शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् । वृद्धिं गताद्रिनिःष्यन्दैर्भूभृतां प्रविभागजा ॥ २४ ॥ निम्नगाभूत् ततोऽम्भोधेः कान्ता निम्नानुसारिणी । मेदिन्यन्तेषु जलधिपर्यन्तेषु विनिर्ययुः ॥ २५ ॥ अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः । सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा ।। २६ ।। व्यक्ता बभूव कृत्स्नैव भूगिर्भूतानि विभ्रती । स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥ २७ ॥ स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् । जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥ २८ ॥ चतुर्धेत्यमजल्लोके भूतग्रामं चराचरम् । देवा जरायुजास्तत्र मनुष्याः पशवस्तथा ।। २९ ।। ग्राम्याः सप्ताभस्तेषु सप्तारण्यकृतालयाः । पुमान् गौस्तुरगच्छागौ मेपो वेगसरः खरः ॥ ३० ॥ ग्रामवासेकनिरताः सप्ते परिकीर्तिताः। सिंहद्विपोष्ट्रमहिपा शरभो गवयः कपिः ॥ ३१ ॥
"Aho Shrut Gyanam"