________________
प्रश्नस्तृतीयोऽध्यायः । छायोदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः। त्र्याणां खण्डवृत्ताला लुगानां च क्रियाः कथम् ।। ४६ ।। सीमालिन्दशिर(स्त्वा?स्वा)सां कीदृशी चावलम्बना । कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥ ४७ ।। यच्चान्यदेवमादि स्यात् प्रासादभवनादिपु । 'द्रव्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ।। ४८ ।। शालालिन्दप्रमाणानि चतुःशालेषु धामसु । ज्यायोमध्ययत्रीयस्सु मूपाभिः काष्ठकल्पना ।। ४९ ॥ एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च । कथं कति च वेश्मानि कल्प्यन्ते प्रविभागशः ॥ ५० ॥ कथं च पोडशचतुःपष्टयेकाशीतयः शतम् । संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥ ५१ ॥ आयो नवपदो वास्तुरन्त्यः साहसिकः कथम् । अङ्गप्रत्यङ्गभागेषु केषु केपु क तस्थुषः ।। ५२ ।। कथमेते सुराः सर्वे वास्तोरस्य व्यवस्थिताः । एतद्वंशशिरश्चक्षुःकुक्षिवृन्मूर्धमर्मसु ॥ ५३ ॥ जायेत पीडा द्रव्येषु सन्निविष्टेषु कस्य का । वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥ ५४ ॥ दुतस्वप्ननिमित्तायैः कथं ज्ञेयं शुभाशुभम् । दारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च । ५५ ।। योज्यं किं किमयोज्यं च किं भूपभवनादिषु । हस्तस्य लक्षणं मानसंज्ञा व जायते कथम् ॥ ५६ ॥ किं हव्येष्वग्निलक्ष्म स्यात् किं च नियुक्तलक्षणम् । अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥ ५७ ॥ विधेयं विधिना केन भवने च प्रवेशनम् ।
पतिते स्फुटिते जीणे प्लुष्टे वाशनिक्षते ॥ ५८ ॥. १. 'द्रव्यं' क. पाटः । २. “र:कक्षकु', ३. 'अङ्गप्रत्यङ्गयोज्यं किं किं भू स्व. पाटः।
"Aho Shrut Gyanam"