________________
समराङ्गणसूत्रधारे भजन्ते योगमन्योन्यं कानि द्रव्याणि कैः सह । कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ॥ ३३ ॥ इष्टकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः । परिकर्मक्रमस्तासां वयम्बुपवनैश्च कः ॥ ३४ ॥ गुरुवर्णिध्वजोर्वीशतनृत्यप्रतिमा(?) पुराम् । वृक्षाः के के प्रशस्ताः स्युर्यहार्थे के च गर्हिताः ॥ ३५ ।। तच्छेदसावसंभूतं शब्ददिक्पातगर्भजम् । विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ।। ३६ ॥ प्रमाणं तक्षणच्छेदैः शोधितानां कथं भवेत । आहृत्य स्थापनं पूर्व दारूणां स्थानके क्व च ।। ३७ ॥ सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः । प्रशस्तैलक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ॥ ३८ ॥ शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च । दिग्ग्रहः मूत्रणं चाधिवासनं च कथं भवेत् ॥ ३९ ॥ प्रमाणं मूलपादस्य शिलान्यासे च को विधिः । विभज्यते कथं वेश्म शालालिन्दविभाजनैः ॥ ४० ॥ मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के । कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ॥ ४१ ॥ समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह । नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥ ४२ ॥ जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च ।। कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ।। ४३ ।। स्वमानात सर्ववर्णानां तलोच्छायास्तु कीदृशाः । का गवाक्षकपोतालिवेदिकाजाल कक्रियाः ॥ ४४ ॥ स्थूणा निसृष्टिकोत्मूका मृगाल्यो?ल्यु)पतुलास्तथा । सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥ ४५ ॥
-
---.-...
....--
-
-
-
--
--
--
1. 'साधिताना' स्व. ग. पाटः । २. शिल्पाभ्यामे', ३. 'णिष्टि न. पाटः ।
"Aho Shrut Gyanam"