________________
प्रश्नस्तृतीयोऽध्यायः । प्रमाणमितिसंस्थानसट्यानोच्छ्यलक्ष्मभिः । प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ॥ २१ ॥ प्राकारपरिखागुप्तं पुरे स्याद् गोपुरं क च ।।
युग्ममध्याम्बुवेश्मानि क च स्युः क महानसम् ।। २२ ।। कोष्ठागारायुधस्थानभाण्डागारनिवेशनैः । च्यायामनृत्तसङ्गीतम्नानधारागृहादिभिः ॥ २३ ॥ शय्यावासगृहप्रेक्षावेश्मादर्शगृहैः पृथक । क्रीडादोलाश्रयारिष्टगृहान्तःपुरवेश्मभिः ।। २४ ।। विटक्कभ्रमनिमूहकक्षासंयमनादिभिः । अशोकवनिकाभिश्च लतामण्डपवेश्मभिः ।। २५ ॥ वापीभिरुगिरिभिश्चित्राभिः पुष्पवीथिभिः । एतर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥ २६ ॥ मानोन्मानक्रियायामद्रव्याकृतिविनिर्मितः । निकेतननिवेशः स्याद् राज्ञां भागाश्रितः कथम् ॥ २७ ॥ पुरोधःसैन्यभूश्रेष्ठदैवचिन्तकमन्त्रिणाम् । कं कं च भागं प्राप्य स्युनिवेशा नृपवेश्मनः ॥ २८ ॥ पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च । विप्रराजन्यविन्शूद्रास्तन्जेरन्तरजैः समम् ।। २९ ॥ तथा कृषितुलाशिल्पकलापण्योपजीविनः । हिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ॥ ३० ॥ निवेशाः कीदृशाश्चैपां कियन्तो वा भवन्ति ते । शस्यन्ते केन वा केषां के प्रवेशजलभ्रः ॥ ३१ ॥ धिष्ण्यमायं कतिायं द्रव्याण्याद्यानि कानि वा । हेतुरेषां च सर्वेषां स्याच काहगनुक्रमः ॥ ३२ ॥
युग्मं मिथुन मध्ये येषां तानि युग्ममाव्यानि भीडागृहाणि तानि च अम्बुवेदानि चेति द्वन्दूममामः ।
"Aho Shrut Gyanam"