________________
38
विषयः
:
२७९
तथाविधा अष्टौ शिखरोत्तमाः प्रासादाः ... वैराजजन्मनां सर्वेषामेषां प्रासादानां सर्वकाम
फलप्रदत्वकथनम् एष्वन्यजातिदूषितेषु फलम्
५३. जघन्यवास्तुद्वाराध्यायत्रिपञ्चाश जघन्यवास्तुद्वारप्रमाणम् तत्र पेद्यापिण्डादीनां मानम् रूपशाखाखल्वशाखातुङ्गशाखानां मानम् तुकाया बाह्यतः क्रियमाणानां शाखानां
मानम् तलोदयमण्टपादीनां मानम् उत्तममध्यमयोः प्रासादयोस्तलमानम् कुम्भिकादिषु हीनाधिकमानकल्पननिषेधः ...
५४. प्रासादद्वारमानायध्यायश्चतुष्पञ्चाश:प्रासादद्वारमानम्
२८०
पेद्यामानम्
शाखामानम् उत्तराङ्गमानम् रूपशाखामानम् पीठबन्धमानम् भरणमानम् कपोतमानम् रथिकामानम् द्वारभूषा कपोतादिविधानम् परिमण्डलीकरणम् पद्मपत्रिकामानम् रसनामानम् जवामानम्
"Aho Shrut Gyanam"