SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 39 विषयः खल्वशाखामानम् बाह्यशाखामानम् द्वारशाखानां सङ्ख्या शाखानां निर्गमविस्तारयोर्मानम् पिण्डोदुम्बरमानम् तलन्यासमानम् सिंहमुखमानम् त्रिविधं पट्टपिण्डमानम् हीरग्रहणमानम् कुम्भिकोत्कालकयोर्निवेशनप्रकारः उत्तरपट्टतद्धीरयोर्मानम् तदूर्ध्वभागपरिष्करणम् सप्तानां लुमानां संज्ञाः तत्र तुम्बिनीनिष्पादनप्रकारः अन्यासां लुमानां निष्पादनप्रकारः पञ्चविशतिवितानानां नामानि कोलादीनां नागबन्धान्तानां सप्तानां वितानानां रूपनिर्माणप्रकारः पुष्पकादीनां विद्युन्मन्दारकान्तानां तेषां रूप निर्माणप्रकारः दशच्छाद्योदयाः सप्त वृत्तच्छाद्योदयाः छाद्यक्षेत्रानुसारेण कल्प्यानि लमामानानि ... छाद्यलमानां गण्डिकाच्छेदादिकम् उत्तमादिप्रासादानां छाद्यनिर्गमाः ___ ... सिंहकर्णलक्षणम् २८२ २८३ २८४ २८५ २८६ ... २८७ ... २८८ २८८-२९० Gommam शुभम् । उ Gos "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy