________________
39
विषयः खल्वशाखामानम् बाह्यशाखामानम् द्वारशाखानां सङ्ख्या शाखानां निर्गमविस्तारयोर्मानम् पिण्डोदुम्बरमानम् तलन्यासमानम् सिंहमुखमानम् त्रिविधं पट्टपिण्डमानम् हीरग्रहणमानम् कुम्भिकोत्कालकयोर्निवेशनप्रकारः उत्तरपट्टतद्धीरयोर्मानम् तदूर्ध्वभागपरिष्करणम् सप्तानां लुमानां संज्ञाः तत्र तुम्बिनीनिष्पादनप्रकारः अन्यासां लुमानां निष्पादनप्रकारः पञ्चविशतिवितानानां नामानि कोलादीनां नागबन्धान्तानां सप्तानां
वितानानां रूपनिर्माणप्रकारः पुष्पकादीनां विद्युन्मन्दारकान्तानां तेषां रूप
निर्माणप्रकारः दशच्छाद्योदयाः सप्त वृत्तच्छाद्योदयाः छाद्यक्षेत्रानुसारेण कल्प्यानि लमामानानि ... छाद्यलमानां गण्डिकाच्छेदादिकम् उत्तमादिप्रासादानां छाद्यनिर्गमाः
___ ... सिंहकर्णलक्षणम्
२८२
२८३
२८४
२८५
२८६
...
२८७ ... २८८
२८८-२९०
Gommam
शुभम् ।
उ
Gos
"Aho Shrut Gyanam"