SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विषयः निषेवकनिषेधसिंह सुप्रभाख्यानां लक्षणम् लोचनोत्सव विमानलक्षणम् अथ दशानां त्रिविष्टपविमानभेदानां लक्षण प्रस्तावः 37 तत्र वज्रकनन्दनशङ्कुवामनमेखललय महापद्मानां लक्षणम् हंस विमानलक्षणम् व्योमचन्द्रोदयविमानयोर्लक्षणम् ५०. शुभकराणां प्रासादानां लक्षणम् तद्विपरीतलक्षणेषु प्रासादेषु प्रत्येकं फलानि प्रासादशुभाशुभलक्षणाध्यायः पञ्चाश: उत्तमादिभेदेन त्रिधा भिन्नस्य नृपायतनस्य मानं विन्यासश्च ५१. आयतननिवेशाध्याय एकपञ्चाशः नृपानुजीविनृपपत्नीगृहाणां देवधिष्ण्यानां च दिग्भागादिकम् मन्त्रिसेनानी प्रतीहारपुरोधः प्रासादानां दिग्भागादिकम् राजमातृस्वसृमातुलकुमारप्रासादानां दिग्मा गादिकम् द्विजमुख्य सामन्तकुञ्जरारोहभटपौरजनगृहाणां दिग्भागादिकम् सर्वेषां गृहाणां सामान्यविधिः इतरेषां गृहाणां भूषणादिभी राजगृहैः साम्यमाधिक्यं च परिहरेदिति वचनम् अवशिष्टस्य भूभागस्य विनियोगः :: www वैराजविमान सामान्य विधिः वैराजविमानप्रभवाः प्रासादविशेषाः ५२. प्रासादजात्यध्यायो द्विपञ्चाशः : "Aho Shrut Gyanam" ... ⠀⠀ पृष्ठम् २७१ २७२ ** "" २७३ "" 19 २७४ २७५ "" "7 " "3 २७६ "" 27 २७७ * 17
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy