________________
विषयः
निषेवकनिषेधसिंह सुप्रभाख्यानां लक्षणम्
लोचनोत्सव विमानलक्षणम्
अथ दशानां त्रिविष्टपविमानभेदानां लक्षण
प्रस्तावः
37
तत्र वज्रकनन्दनशङ्कुवामनमेखललय महापद्मानां लक्षणम् हंस विमानलक्षणम्
व्योमचन्द्रोदयविमानयोर्लक्षणम्
५०.
शुभकराणां प्रासादानां लक्षणम् तद्विपरीतलक्षणेषु प्रासादेषु प्रत्येकं फलानि
प्रासादशुभाशुभलक्षणाध्यायः पञ्चाश:
उत्तमादिभेदेन त्रिधा भिन्नस्य नृपायतनस्य
मानं विन्यासश्च
५१. आयतननिवेशाध्याय एकपञ्चाशः
नृपानुजीविनृपपत्नीगृहाणां देवधिष्ण्यानां च
दिग्भागादिकम्
मन्त्रिसेनानी प्रतीहारपुरोधः प्रासादानां दिग्भागादिकम् राजमातृस्वसृमातुलकुमारप्रासादानां दिग्मा
गादिकम्
द्विजमुख्य सामन्तकुञ्जरारोहभटपौरजनगृहाणां दिग्भागादिकम्
सर्वेषां गृहाणां सामान्यविधिः
इतरेषां गृहाणां भूषणादिभी राजगृहैः साम्यमाधिक्यं च परिहरेदिति वचनम्
अवशिष्टस्य भूभागस्य विनियोगः
::
www
वैराजविमान सामान्य विधिः वैराजविमानप्रभवाः प्रासादविशेषाः
५२. प्रासादजात्यध्यायो द्विपञ्चाशः
:
"Aho Shrut Gyanam"
...
⠀⠀
पृष्ठम् २७१
२७२
**
""
२७३
""
19
२७४
२७५
""
"7
"
"3
२७६
""
27
२७७
*
17