________________
34
पृष्ठम्
विषयः स्तम्भद्वारस्य भित्तेश्च वैपरीत्येन निवेशनस्य निषेधः उपर्युपरिभूमिकाकल्पने, तत्र क्षणक्लप्तौ च
नियमाः शालाया निम्नत्वे अलिन्दस्याधिक्ये च फलम् ... उपरिभूमिषु द्वारनियमाः आध्मातादिद्वाराणां निवेशने फलम् चत्वररथ्यादिभिरवेधे फलम् हीनाधिकप्रमाणस्य द्वारस्य निवेशने फलम् ... कृशादिद्वाराणां निवेशने फलम् अन्तारादुच्चस्य बहिारस्य, विशकटस्य च
द्वारस्य निवेशने फलम् पट्टसन्धौ द्वारमध्ये निवेशिते फलम् तुलायामुपतुलायां च द्वारि तिर्यनिवेशितायां
जयन्त्यामनुवंशमनुप्राप्तायां फलम् । ललाटिकाख्यायास्तुलायाः स्वरूपं फलं च ... यज्ञोपवीतिन्याख्यायास्तस्याः स्वरूपं
फलं च भारतुलाया मध्यवेधे फलम् अखिलैस्तुलाभित्तिभेदकरणस्य निषेधः भारपट्टे ब्रह्मपदन्यस्ते फलम् अयुक्तयोर्युक्तयोर्वा सन्धेर्भारपट्टगतसन्धौ
योजने फलम् अनुवंशमाश्रित्य भोजने शयने च कृते फलम् ... नागदन्तके तिर्यस्थे शयनागारविन्यस्ते च
पक्षिराजघण्टाध्वजच्छत्रादीनां गृहे निषेधः ... गृहनमने पञ्च हेतवः अनुचितस्थौल्यादिकैव्यैर्गृहस्य वैरूप्ये दृष्टान्तः
२५४
"Aho Shrut Gyanam"