SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 33 विषयः चीयमानानां प्राग्दक्षिणादिकर्णानां बहिर्गमने फलम् मल्लिका कृतिमन्दिरस्य लक्षणम् तत्रायव्ययव्यवस्था संक्षिप्तगृहस्य लक्षणं फलं च मृदनाकृतिगृहस्य लक्षणं फलं च मृदुमध्यगृहस्य लक्षणं फलं च कर्णेषु विषमोन्नतेषु फलम् गृहमध्ये द्वारकरण निषेधः द्वारवेषेऽनिष्टद्रव्ययोजने च फलम् नवेन पुराणयोजने फलम् मिश्रजातिद्रव्योत्थेषु गृहादिषु फलम् तत्तत्स्थानेष्वधिवास्य प्रतिष्ठितानां पुनश्चालने फलम् अन्यवास्तुच्युतस्यान्यवास्तौ योजने फलम् देवदग्धेन द्रव्येण गृहकरणे फलम् सूर्यद्रुमध्वजच्छायानां गृहद्वारातिक्रमणे फलम् ध्वजच्छायायाः स्वरूपनिर्देशः निषिद्धा गृहताराः निम्नोन्नतत्वादिदोषयुक्तस्याग्रतरद्वारस्य करणे फलम् नागदन्तादीनां द्वारमध्ये निवेशनस्य, तेषां विषमस्थितेश्च निषेषः गृहे इतिहासाद्युक्तवृतान्तप्रतिरूपणस्य निषेधः इन्द्रजालतुल्यानां मिथ्याकृतानां, भीषणानां च प्रतिरूपणस्य निषेधः स्वयमुद्घाटनं पिधानं च कुर्वतः सशब्दस्य, :: : पादशीतलस्य च, द्वारस्य निवेशने फलम् ... अधोमुखत्वेन प्रत्यग्या म्याननत्वेन च द्रव्यस्य निवेशने फलम् "Aho Shrut Gyanam" ⠀⠀⠀ : : :.. : :: पृष्ठम् २४९ 31 "2 12 33 २५० O 27 17 "; 11 39 39 99 19 33 $5 33 34 २५१ . "" 17: "" * 37
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy