________________
32
२0६
२४७
विषयः गृहविधौ वा भूमयः चैत्रादिमासेषु निर्मितानां गृहाणां फलम् कीलादीनां स्थानम् तत्तद्दिङ्मूढेषु वेश्मसु फलम् पुरे प्रासादादीनां निवेशनस्थानम् वलितादीनि चतुर्विधानि दुष्टगृहाणि तेषां लक्षणं फलं च मूषकोत्करादिभिर्दुष्टानां भुवां वर्जनीयत्वकथनम् तासु वास्तुनिवेशने फलम् वेश्मस्वनिष्टो मुखायामः मानुषशालायां मूषालिन्दयोरावश्यकता, देवा
गारशालायां तदाभावश्च खादकाल्यस्य वेश्मनो लक्षणं फलं च सशल्यादिकं मर्मदोषचतुष्टयम् । छिन्नाख्यस्य वास्त्वङ्गस्य लक्षणं फलं च स्वगृहद्वयमध्येन वर्त्मनो निर्वाहे फलम् मार्गवेधस्य स्वरूपं फलं च उत्सङ्गादीनां चतुर्णा प्रवेशानां स्वरूपं फलं च ... शालाभेदस्य स्वरूपं फलं च विकोकिलगृहस्व स्वरूपं फलं च सीमाशालाप्रभिन्नेषु प्रासादादिषु फलम् गर्ने चन्द्रावलोकिताया निषेधः गवाक्षके मूषानिवेशनस्यावश्यकता गण्डकुक्षिपृष्ठकक्षाख्यानामङ्गानां गृहात् पृथक्करणे" गण्डादीनां स्वरूपनिर्देशः स्थापितानां द्वाराणां संरोधे फलम् गृहश्रोत्रादीनां रोधे फलम् कृत्तानां गवाक्षालोकनानां चयने फलम् ... प्राच्यादिषु चीयमानाया मित्तर्बहिर्गमने फलम् ...
"Aho Shrut.Gyanam"