________________
विषयः
परिखाप्रमाणम् शिबिरस्थानमापनोचितं वास्तुपदम् अष्टमानेऽवशिष्टस्य दुर्गकर्मणो निरूपणप्रारम्भः..
तंत्र पविधानां दुर्गाणां संज्ञाः तेषु प्रशस्तं दुर्गम्
दुर्गस्थानविभाजनार्ह वास्तुपदम् हर्म्यप्रमाणादिकम्
स्थ्योपरयाद्वाराणां प्रमाणानि दुर्गेश्वरप्रासादानां स्थानानि दुर्गरक्षार्थं स्थाप्यानां वीराणां लक्षणम् अन्तःपुरादीनामपि तत्र निवेशनीयत्वकथनम्
31
४६. तोरणभङ्गादिशान्तिकाध्यायः षट्चत्वारिंशः
तोरणभङ्गप्लोषादिषु दोषाः, सत्नशमनविधिश्व प्रासादं गृहं वा प्रविष्टाः सन्तो दोषसूचकाश्चतुर्विधाः कपोताः, तत्प्रवेशफलं च
कपोतप्रवेशदोषपशमनार्थो विधिः
४७. वेदीलक्षणाध्यायः सप्तचत्वारिंशः
चतुर्विधानां वेदीनां संज्ञाः तद्विनियोगश्च
तत्र सर्वतोभद्रालक्षणम्
श्रीधरी लक्षणम्
पद्मिनीलक्षणम्
चतुरश्रालक्षणम्
सर्ववेदीगता विशेषाः
तास्विष्टकाचयनविध्यादि स्तम्भविन्यसनविधिः
· स्तम्भस्थापनाङ्गं देवतापूजादिकम्
भूलवफलम्
४८. गृहदोषनिरूपणाध्यायोऽष्टचत्वारिंशः
"Aho Shrut Gyanam"
:
:
पृष्ठम्
२३९.
३३
53
२४०
""
17
1
77
21
23
23
२४१
२४२
२४३
२४४
55
37
72
33
??
22
२४५
""
3