________________
विषयः शास्त्रकर्मसामर्थ्य विद्यमानेऽपि प्रज्ञाभावे तस्य सम्भाव्यमाना दोषाः
... ... ... २३५ प्रज्ञावत एव तम्य सर्वकर्मनिह पक्षमत्वस्थापनम्
२३६ सर्वेषु स्थपतिगुणेषु सत्स्वपि शीलाभावे कर्म
वैफल्यस्य विपरीतफलोपनमनस्य च निरूपणम् आलेख्याद्यष्टविधकर्मविज्ञानस्याप्यावश्यकता ...
४५. अष्टाङ्गलक्षणाध्यायः पञ्चचत्वारिंशःस्थापत्याष्टाङ्गविवरणम् नृपालस्थपतेर्गुणाः अङ्गेषु सप्तमस्य यज्ञशालामानम्य प्रयोगः तत्र यज्ञशालानिवेशनविधिः यजमानकुटीप्रमाणादिकम् प्राग्वंशपरिकल्पनम् प्रक्रमनिवेशनविधिः वेदीकल्पनम् होमस्थानकल्पनम् यजमानस्थानकल्पनम् कोटिहोमलक्षहोमस्थानादि सर्वाङ्गेषु याज्ञिकाङ्गस्य प्राशस्त्यम् यज्ञभूमिमापने विहितं वास्तुपदम् अष्टमस्य राजशिबिरनिवेशाप्यस्याङ्गस्य निरूपणम् तत्र शिबिराणामाकृतिविशेषाः शिबिरद्वारसङ्ख्या रथ्याप्रमाणम् नरपतेः स्थानम् मन्त्रिपुरोहितबलाध्यक्षान्तः
पुरभाण्डागाराणां स्थानानि अश्वानां दन्तिनां च स्थानानि
२
"Aho Shrut Gyanam"