________________
पृष्ठम्
विषयः तद्भङ्गे ग्रामे सति फलम् दिगुत्थिते गृहोत्थिते च तस्मिन् फलभाजः ... इह सर्वनिमित्तेषु शुभाशुभानां फलानां ___ कालनियमः वास्तुनि पुराणत्वव्यपदेशस्य कालः नवकर्मणि निष्टिते तुम्बिकादीनां भङ्गे फलम् ... लमामुण्डकानुपूर्वमुण्डगोधानागपाशाख्यानां
गृहद्रव्याणां भङ्गे फलम् कपाटस्यार्गलापार्श्वस्य तोरणस्य वास्तुमध्यस्य
सोपानस्य वेदिकायाः गवाक्षस्य पट्टस्त
म्भस्य च विनाशे फलम् । गजशुण्डायाः कपोताल्याः स्थपनीपट्टिकाया विटङ्कस्य तुलायाः शालास्तम्भस्य स्त
म्भशीर्षादेश्व भङ्गे फलम् । प्रतिमोकभजवाहिन्याकाशतलकतिच्छन्न मा
सादमण्डलबलभीनां भङ्गे फलम् प्रलीने विलीने विनष्टे च प्रासादे फलम् ... पूर्वोक्तेषु गृहावयवेषु स्निग्धत्वादिगुणवि
शिष्टेषु फलम् कर्णिकाभ्यन्तरस्थूणाशालापादहानौ फलम् ....
४४. स्थपतिलक्षणाध्यायश्चतुश्चत्वारिंशः स्थपतेलक्षणम् वास्तुशास्त्रस्याष्टाङ्गानि स्थपतेः कृत्यविशेषाः शास्त्रमविज्ञाय प्रयोक्तः स्थपतेर्घातः अविदुषः स्थपतेनिन्दा केवलशास्त्र ज्ञस्य केवलकर्मज्ञस्य वा तस्य प्रयो.
गकाले सम्पद्यमाना दोषाः कर्मविदः स्थपतेर्लक्षणम्
"Aho Shrut Gyanam"