SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विषयः 28 चीयमानस्यातिसंक्षिप्तविस्तृतत्वादिषु संज्ञा न्तरं फलं च भित्तिचयन प्रकारः ४२. शान्तिकर्मविध्यध्यायो द्विचत्वारिंशः affarथापनम् कर्णिका वायसादीनामधिरोहणे फलम् तासां गृप्रादिभिर्धर्षणे शान्तिकविधिः गृहाङ्गानां मधुसञ्चयादिभ्यो रक्षणीयत्वक थनम् गृहदारुणामिन्द्रकीलादीनां भङ्गादिषु फलम् नवदारुभङ्गादिषु प्रतिविधानम् स्थूणामलकपृष्ठवंशानां भङ्गे शान्तिविधिः वारणसङ्ग्रहस्थूण्योपधिकायतुलानां भने तद्विधिः कर्णिकाभ्यन्तरस्थूणाशालापादयुगतुलापादादीनां भने तद्विधिः प्रधानस्थूणाग्रवक्रतादिषु फलम् विशेषतश्चतुर्णां तुलादीनां वास्तुमुख्याङ्गानां हिंसने शान्तिविधानकथनम् ४३. द्वारभङ्गफलाध्यायस्त्रिचत्वारिंशः उक्तानां नवकर्मविधीनां ग्रामादिष्वप्यतिदेशः नवकर्मणि स्निग्धत्वादिगुणयुक्तेषु तद्विहीनेषु द्रव्येषु फल पूर्वादिपु नगरभागेषु रम्येषु सत्सु राज्ञः फलम् तेष्वरम्येषु तस्य फलम् देवागारपुरद्वारादिपूत्पन्नानि शुभाशुभानि राज्ञ एवेति कथनम् उक्तेषु स्थलविशेषेषु नवकर्मण्यूर्ध्ववंशालादीनां मुख्याङ्गानां भङ्गे राज्ञः फलम् *** *** : "Aho Shrut Gyanam" :.. : पृष्ठम् २२३ 37 २२४ २२५ २२६ 39 1" २२७ 34 २२८ २२९ २३० }: 35 २३१ 39 २३२ 35
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy