SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विषयः तत्रोत्सङ्गलक्षणम् बाहुकादीनां लक्षणम् ब्राह्मणाद्यावासस्थानकल्पनेषु विशेषविधिः वर्णानामुत्तमा भूमिका संख्या तेषां गृहोर्ध्वप्रमाणम् देवादिविषये विशेषविधिः तद्वर्णानामवरा भूमिका संख्या 27 उत्कृष्टस्य वास्तुद्वारस्य गुणाः द्वारकल्पनसम्बद्धा नियमाः रथ्यादिभिर्द्वारवेधे फलम् भिन्नदेहाख्यस्य वास्तुनो लक्षणं पूर्वादिद्वाराणां निवेशनस्थानानि द्वारेष्वविहितस्थाने विनिवेशितेषु फलम् ४०. पीठमानाव्यायश्चत्वारिंशः उत्तमाधममध्यमानां पीठानामुच्छ्रायः, विष्ण्वा दिषु तद्विनियोगश्च मनुष्यवास्तुपीठानां सामान्यविधिः विप्रादिषु विषये पीठोत्सेधाः तेष्वेव प्रकारान्तरेण पीठविभागः ४१. चयविध्यध्याय एकचत्वारिंशः विंशतिश्चयगुणाः तद्विपरीताश्चयदोषा अपि विंशतिरिति कथनम् .. दक्षिणपश्चिमादिकुड्यानां बहिर्मुखत्वेन विचयने फलं कुड्येषु दलितादिषु फलम् प्राग्दक्षिणादिकर्णानां बहिर्मुखत्वेन प्रवर्तने फलम् सर्वबाहुषु चयनेन विद्यालीकरणे तत्सन्निवेशः इहायव्ययव्यवस्था "Aho Shrut Gyanam" :: :::: : : : : : : पृष्ठम् २१५ २१६. "" ** २१७ 31 35 53 .२१८ २१९ 35 37 13 २२० "" २२१ 13 २२२ AAAAAA "> "
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy