________________
26
विषयः
तस्य स्फुटनहस्तभ्रंशादिषु फलम् प्रथमप्रहाराष्ट्रकेन कीलकस्य स्वास्थ्याभावे
कर्तव्यं कर्म शङ्कुभिषेकादि
सूत्रबन्धनप्रकारः कीलकस्थानेषु बलिदानविधिः
साम्ना मन्त्रितेन कुम्भोदकेनं वास्तुप्रोक्षणम्
चत्वारिंशतः क्षेत्रसंस्थानानां संज्ञास्तद्विनियोगश्च
३८. वास्तुसंस्थानमातृकाध्यायोऽष्टात्रिंशः
:
तत्र राज्ञस्तत्कुमाराणां पुरोहितस्य सेनापतेश्च वासोचितानि क्षेत्रसंस्थानानि वाहनानामन्तःपुरस्य वणिजां वैश्यानां सुवर्णकृतां नगरगोष्ठिकानां च क्षेत्रसंस्थानानि पुत्राभिलाषिणां महामात्राणां मृगलुब्धकानावनां गणाचार्याणां प्रजाध्यक्षाणां मालिकानां च तत्संस्थानानि सौचिकवाजिपोषकतक्षवन्दिमागधवेण्वादिवा
दकानां तत्संस्थानानि
रथिनां नौचानां श्वपाकानां धान्यजीविनां श्रमणानां हस्त्यारोहिणां च तत्संस्थानानि बन्धनागारिणां सुराकाराणां कर्मकारिणां नापितानां कोशरक्षिणां वह्निजीविमानोपजीविनोश्च तत्संस्थानानि चैत्यवृक्षवाटयज्ञवाटादीनां क्षेत्रसंस्थानानि
विप्रादिविषये गृहाणां द्वाराणां च स्थानानि तेषु वास्तुद्वारगृहद्वाराणां निवेशननियमाः उत्सङ्गादयश्चत्वारो निवेशा:
:
३९. द्वारगुणदोषाध्याय एकोनचत्वारिंशः
"Aho Shrut Gyanam"
:
:
पृष्ठम् २११
25
7
37
२१२
";
२१३
57
२१४
"
17
55
२१५
35
#5