SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 26 विषयः तस्य स्फुटनहस्तभ्रंशादिषु फलम् प्रथमप्रहाराष्ट्रकेन कीलकस्य स्वास्थ्याभावे कर्तव्यं कर्म शङ्कुभिषेकादि सूत्रबन्धनप्रकारः कीलकस्थानेषु बलिदानविधिः साम्ना मन्त्रितेन कुम्भोदकेनं वास्तुप्रोक्षणम् चत्वारिंशतः क्षेत्रसंस्थानानां संज्ञास्तद्विनियोगश्च ३८. वास्तुसंस्थानमातृकाध्यायोऽष्टात्रिंशः : तत्र राज्ञस्तत्कुमाराणां पुरोहितस्य सेनापतेश्च वासोचितानि क्षेत्रसंस्थानानि वाहनानामन्तःपुरस्य वणिजां वैश्यानां सुवर्णकृतां नगरगोष्ठिकानां च क्षेत्रसंस्थानानि पुत्राभिलाषिणां महामात्राणां मृगलुब्धकानावनां गणाचार्याणां प्रजाध्यक्षाणां मालिकानां च तत्संस्थानानि सौचिकवाजिपोषकतक्षवन्दिमागधवेण्वादिवा दकानां तत्संस्थानानि रथिनां नौचानां श्वपाकानां धान्यजीविनां श्रमणानां हस्त्यारोहिणां च तत्संस्थानानि बन्धनागारिणां सुराकाराणां कर्मकारिणां नापितानां कोशरक्षिणां वह्निजीविमानोपजीविनोश्च तत्संस्थानानि चैत्यवृक्षवाटयज्ञवाटादीनां क्षेत्रसंस्थानानि विप्रादिविषये गृहाणां द्वाराणां च स्थानानि तेषु वास्तुद्वारगृहद्वाराणां निवेशननियमाः उत्सङ्गादयश्चत्वारो निवेशा: : ३९. द्वारगुणदोषाध्याय एकोनचत्वारिंशः "Aho Shrut Gyanam" : : पृष्ठम् २११ 25 7 37 २१२ "; २१३ 57 २१४ " 17 55 २१५ 35 #5
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy