________________
25
पृष्ठम
...
...
२०४
२०४,२०५
__...
...
... २०६
__
"
विषयः अय॑निवेदनम् विश्वकर्मणो वास्तुदेवानां च पूजा विधिः शान्तिबलिकर्माहा॑णि वास्त्वादीनि
३७, कीलकसूत्रपाताध्यायः सप्तत्रिंशः -- प्रशस्ताः कीलकवृक्षाः विप्रादीनां विहिताः कीलकवृक्षाः . अशोकादीनां विनियोगे क्वचिद् विशेषः तत्तद्वर्णानधिकृत्यापरो वृक्षविधिः वर्णानां कीलकप्रमाणम् तेषां सूत्रविधिः कीलकस्थापनप्रकारः तत्र कीलकस्थानपूजा वेदीकल्पनम् वेद्यां ब्रह्मकुम्भस्थापनम् कीलसंस्करणम् परश्वाद्युपकरणपूजा अग्निकार्यम् सुलग्नपरीक्षणम् पुरोहितसांवत्सरिकस्थपत्यादीनां पूजा सूत्रपातसम्बद्धं बलिकर्म यथोक्तबल्यलाभे कार्यो बलिविशेषः विप्रपूजनम् स्थापनाय प्रथमशङ्कोरुद्धरणनियमाः भूमौ प्रतिष्ठापितस्य तस्य परशुना हनने मन्त्राः शकुमूर्धनि दातव्यानां प्रहाराणां संख्या .. हन्यमाने तस्मिञ् शुभाशुभनिमित्तोपलक्षणम् ... ताडनसाधननियमः ताडितस्य कीलस्य प्राच्यादिषु नमने फलम् ... तस्मिन् कूर्चके जाते फलम्
: :: :: :: :: :: :: :: :: :: :: :: ::
२११
"Aho Shrut Gyanam"