SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 24 विषयः ३४. अप्रयोज्यप्रयोज्याध्यायश्चतुस्त्रिंशः --- राजादीनां वेश्मस्वप्रयोज्यानां परिगणनम् तेषु प्रयोज्यानां प्रदर्शनोपक्रमः तत्र प्रयोज्या देवता द्वारेषु प्रयोज्याः प्रतीहार्यादिप्रतिकृतयः तत्रैव निधीनां लक्ष्म्याश्च निवेशनप्रकारः गृहबाद्याभ्यन्तरभित्तिष्वालेख्यानां नियमाः वासधाग्नि निवेशनायानामालेल्यानां विधिः गृहभित्तीनामधोभागेषु, प्रेक्षासङ्गीतभूम्या दिषु च प्रयोज्यानां लेख्यानां विधिः वेश्मनि प्रयोक्तव्यत्वेनोकानां सर्वेषां पाठ__ शय्यासनसभादेवकुलादिष्वप्यतिदेशः ... ३५. शिलान्यासविध्यध्यायः पञ्चत्रिंशः शिलान्यासविधये विहितोऽयनपक्षतिथिनक्षत्रादिः प्रथमेष्टकालक्षणम् वर्जनीयाः शिलाः नन्दादिकाश्चतसः शिलास्तद्देवताश्च वेदीप्रकल्पनम् नन्दाप्रतिष्ठापनविधिः उपशिलान्यसनम् नन्दादीनामङ्काः, निवेशनस्थानानि च तासां प्रतिष्ठापनमन्त्रादिकम् । वैदिकाः शिलाचयनमन्त्राः विधिना स्थापितानां तासां पुनश्चालनादिषु फलम् ३६. बलिदानविध्यध्यायः षट्त्रिंशः मण्डलकरणम् कलशन्यसनम् वास्तुदेवताकल्पनम् "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy