SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विषयः ३३. अश्वशालाध्यायस्त्रयस्त्रिंशः 23 अवशालनिवेशनस्थानम् अश्वशाला निर्माणे निषिद्धा वृक्षाः, भूमयश्च निषिद्धदेशजैर्वृक्षैस्तच्छालानिर्माण फलम् निषिद्धभूमिषु तन्निवेशने फलम् भगृहपरिसरे तन्निवेशने स्थाननियमाः अश्वशालाविधानम् शालायामश्वानां स्थानकल्पना यवसस्थानकल्पना खादनको कल्पना पादबन्धनकीलककल्पना शाला निर्माणाङ्गबलिहोमादिकरणकथनम् प्रत्यृतु शालासंस्करणविशेषाः बहूनां तुरगाणामवस्थापन नियमाः अश्वरक्षार्थानामुपकरणानां संग्रहः वाङ्मुखायां शालायां तुरगबन्धनस्थानम् अश्वानां प्राच्याभिमुख्येन बन्धनस्य सर्वस मृद्धिहेतुत्वस्थापनम् स्नानाधिवासनादिकरणे दिनियमः दक्षिणाभिमुखायामुत्तराभिमुखायां च शालायावश्ववन्धनस्थानादिकम् सन्नाह्यादीनामश्वानां दक्षिणपश्चिमाग्नेयीनैर्ऋत्याभिमुख्येन बन्धनस्य निषेधः वायव्यैशान्याभिमुख्येन बन्धनस्य निषेधः बाहूम्यां दिश्यनुवंशस्थाने च तन्धननिषेधः रुग्णानामितरेषां च बन्धने नियमा भेषजतदुपकरणारिष्टव्याधिताश्वमन्दिराणां स्थानानि, चिकित्सोपकरणानि च उक्तानां चतुर्णां मन्दिराणां सामान्यविधिः : "Aho Shrut Gyanam" पृष्ठम् १८९ १९० "S 19 १९१ +1 33 53 ار 99 35 " 37 CC १९४ १९५ 53 39 * *
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy