SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 20 विषयः पृष्ठम् १७९.१८१ १८४ दुर्गगुप्त्यै क्रीडाद्यर्थं च युक्तया योजितैर्यन्त्रै श्वापशतध्यादितत्तद्वस्तुविधानवचनम् अथ वारियन्त्रप्रस्तावः तत्र पातयन्त्रस्वरूपम् उच्छ्रायसमपातयन्त्रस्वरूपम् पातसमोच्छ्ययन्त्रस्वरूपम् उच्ट्रय यन्त्रम्वरूपम् धारागृहादिवारिगृहपञ्चकम् तत्र धारागृहविधानम् प्रवर्षणगृहन्धिानम् प्राणालगृहविधानम् जलमग्नगृहविधानम् नन्द्यावर्तगृहविधानम् अथ रथदोलाप्रस्तावः बसन्तादयः पञ्च दोलाः तत्र वसन्तदोलाविधानम् मदननिवासाख्यदोलाविधानम् बसन्ततिलकाख्यदोलाविधानम् विभ्रमकदोलाविधानम् त्रिपुराख्यदोलाविधानम् यन्त्राध्यायविधातुरभिधानम् ३२. गजशालाध्यायो द्वात्रिंशः - सुभद्राख्याया गजशालाया लक्षणम् नन्दिन्यारवाया लक्षणम् सुभोगदाया लक्षणम् भद्रिकाया लक्षणम् वर्षश्याझ्याया लक्षणम् प्रमारिकाया लक्षणं फलं च १८६ १८६-१८८ ... १८८ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy