________________
21
विषयः सूर्यादिग्रहगतिप्रदर्शनपरं गोलभ्रमणम् दारवस्य पुरुषस्यैकनाडिकयैकयोजनगमनम् ... तालगत्यनुसारेण नृत्यन्त्या पुत्रिका दीपे क्षीण
क्षीणतैलप्रक्षेपः यन्त्रहस्तिनः प्रदीयमानभूरिवारिपानम् यन्त्रशुकानां तालगत्या गाननर्तनादीनि पुत्रिकाणां गजानां तुरगादीनां च ताल
गत्या वलनवर्तननर्तनादीनि वापीकूपादितः क्षेत्रेषु यन्त्रेण जलानयनापन
यनवैचित्र्यम् कृत्रिमाणां गजादिरूपाणां यथेच्छं निर्गमन
धावनयुद्धकरणादिकाश्चेष्टाः स्वबुद्धिपरिकल्पितानामुक्तानामेषामन्येषां च
यन्त्राणां घटनारीतिप्रदर्शनं प्रति ग्रन्थक
तुरप्रवृत्ती कारणम् पुरातनोक्तदिशा वक्ष्यमाणानां यन्त्राणां सु
ग्रहाय बीजभूतानां भूतानां पुनः स्मारणम् ... एतादृशविचित्रनानायन्त्रनिर्माणप्रावीण्यसामग्री स्वनोदारियन्त्रद्वयघटना पटहमुरजादिस्वनोद्गारियन्त्राणां तत्त्वम् अम्बरचारिविमानघटना दुष्टगजोच्चाटनाय रसयन्त्रेण सिंहनादविधा
नप्रकारः दासादिपरिजनवगैर्विना तत्कृत्यानां सर्वेषां
यथावन्निर्वहणाय कल्पितस्य स्त्रीपुरुषप्रतिमायन्त्रस्य घटना अनभिमतजनप्रवेशनिरोधनाय द्वारदेशे स्था
पनीयं द्वारपालयन्त्रम् निशि प्रविशतश्चौरस्य प्रसभघातनाय स्थापनी
यं योधयन्त्रम्
"Aho Shrut Gyanam"