SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 20 : विषयः प्रतापवर्धनप्रासादलक्षणम् लक्ष्मीविलासाख्यप्रासादलक्षणम् क्षाणीभूषणादिषु पञ्चसु प्रासादेषु भूमिकासंख्या । उक्तानां सर्वेषां प्रासादानां द्वारमानादिकम् ... तुम्बिन्याद्याः सप्त लुमाः मदलादीनां निवेशनस्थानादि राजासनमत्तवारणादीनां विधानम् ३१. यन्त्रविधानाध्याय एकत्रिंशः-- इष्टदेवतावन्दनमध्यायोपक्रमप्रतिज्ञा च यन्त्रशब्दनिर्वचनम् यन्त्रबीजानि . तत्र पक्षान्तरप्रदर्शनं, तत्खण्डनं, स्वमतस्थापन बीजशक्तिस्वभावासूत्रणम् तज्ज्ञानस्य सर्वार्थसाधकता पार्थिवादीनां पदार्थानां बीजानि तत्तत्पदार्थेषु बीजभूतानां कार्याणि बीजबीजिभावविकल्पनानां नानात्वम् क्रियानिष्पादनाधिष्ठानम् यन्त्रगुणाः तेषूत्कृष्टा गुणाः यन्त्रसाध्याः क्रियादयस्तद्विवरणं च प्रकृतग्रन्थोक्तदिशा युक्तया सम्यङ् निष्पादितै यन्त्रैः साध्यानां विचित्राणां दिङ्मात्रप्र दर्शनपरो निर्देशः तत्र प्रथमभूमिकात उपरिभूमिकासु पञ्चसु कल्पि तासु प्रतिप्रहरमेकैकभूमिकां प्रति यन्त्रेण शय्यायाः प्रसर्पणम् पुत्रिकया नाडीप्रबोधनम् तोये वह्रिदर्शनादीन्यत्यद्भुतानि यन्त्रकार्याणि ... ::: :: :: :: "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy