________________
19
पृष्ठम्
१५५
१५६
विषयः शय्याङ्गानां विधानम् गुकद्रव्यजायाः शय्यायाः श्रेष्ठत्वं, मिश्रद्रव्यजाया
द्विदा देश्च तस्या निन्द्यत्वं च शय्यादारुसन्धानविधिः मध्यव्रणाद्युपलक्षितस्य शयनासनस्य दुष्टत्वम् ... सुश्लिष्टत्वादिगुणयुक्तत्वेन तेषां निर्मितेरावश्यकता निष्कुटादीनां षण्णां छिद्राणां लक्षणं फलं च। शयनासनद्रव्यसामान्यविधिः आसनक्लृप्तौ शय्योक्तदारूणामतिदेशः आसनाङ्गानां विधानम् तेषां द्रव्योपाधिकृतोत्तमादिता आसनालङ्काराः पादुकासङ्ग्रहादीनां मानम्
३०. राजगृहाध्यायस्त्रिंशः उत्तमादीनां राजवेश्मनां मानम् पृथ्वीजयप्रासादलक्षणम् मुक्तकोणप्रासादलक्षणम् श्रीवत्सप्रासादलक्षणम् सर्वतोभद्रप्रासादलक्षणम् शत्रुमर्दनाख्यमासादलक्षणम् राज्ञः क्रीडानि क्षोणीविभूषणादीनि पञ्च गृहाणि अवनिशेखरप्रासादलक्षणम् भुवनतिलकप्रासादलक्षणम् विलासस्तबकाल्यप्रासादलक्षणम् कीर्तिपताकप्रासादलक्षणम् भुवनमण्डनप्रासादलक्षणम् क्षोणीभूषणप्रासादलक्षणम् पृथ्वीतिलकपासादलक्षणम् श्रीनिवासाख्यप्रासादलक्षणम्
५९,१६०
१६२
१६३
"Aho Shrut Gyanam" |