________________
18
पृष्ठम्
विषयः
२७. सभाटकाध्यायः सप्तविंशःअष्टानां समानां संज्ञादिकम् नन्दादिसंज्ञानां तासां लक्षणम्
२८. गृहद्रव्यप्रमाणाध्यायोऽष्टाविंश:---- द्वारप्रमाणम् प्रकारान्तरेण तत्प्रदर्शनम् पेद्यापिण्डोदुम्बरद्वारशाखारूपशाखाखल्वशा
खादीनां प्रमाणम् शुभाः पञ्च द्वारशाखाः तलोच्छ्रायः शालाप्रमाणम् तलन्यासविधिः पद्मकस्तम्भविधिः घटपल्लवकस्तम्भविधिः कुबेराख्यस्तम्भविधिः श्रीधराख्यस्तम्भविधिः तलपट्टहीरग्रहणादीनां प्रमाणम् प्रतिमोकादीनां लक्षणम् भूताख्यादीनां चतुर्णी गृहच्छाद्यानां लक्षणम् ... सिंहकर्णादीनां गृहेषु वर्जनीयत्वकथनम् अन्येषामप्येवंविधानां निषेधः
२९. शयनासनलक्षणाध्याय एकोनत्रिंश:-- शयनासनकर्मारम्भसमयः शयनासननिर्माणार्थे विहिता वृक्षाः हेमादिनद्धानां शयनासनानां श्रेष्ठत्वकथनम् ... शयनासनाद्यर्थकवृक्षादाने तत्कारम्भे च
लक्षणीयानि निमित्तानि नृपादीनां शय्यायाः प्रमाणम्
"Aho Shrut.Gyanam"