SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ र 0 विषयः प्राच्यादिदिङ्मुखानां वेश्मनामारम्भे निषिद्धा मासाः आये परिज्ञातव्ये क्षेत्रमानसाधननियमः आयानयनप्रकारः प्राच्यादिदिक्षत्पन्नानामायानां यथाक्रममु. द्दिष्टा ध्वजादिसंज्ञाः, तेषां फलं च विप्रादीनां प्रशस्ता आयाः तत्तन्निवेशनानि प्रति तत्तदायानां विनियोगः ... तेष्वधमानां कचिददोषत्वकथनम् व्ययानयनप्रकारः समाधिकादिभेदेन त्रिप्रकारस्य व्ययस्य यथा क्रममुद्दिष्टाः पिशाचादिसंज्ञाः अंशकानयनप्रकारः गृहादिष्वंशकस्य मुख्यत्वव्यवस्थापनम् अंशकत्रयस्य संज्ञाः गृहतारास्तत्संज्ञाश्च वा मध्यमाश्च ताराः त्रयाणां नक्षत्रगणानां संज्ञास्तदन्तर्भूतानि नक्षत्राणि च मर्निक्षत्रगणसाम्यादिना विहितस्य गृहस्य शुभफलप्रदत्वकथनम् गृहविधाववश्यचिन्तनीयानि षट् करणानि व्यादिभिः शुभैस्तैर्यथोत्तरं शुभकरत्वकथनम् ... समायव्ययादिवेश्मनां वर्जनीयत्वकथनम् समसप्तकादीनां गृहाणां कर्तव्यत्वोपदेशः षट्कोष्ठकादिगृहाणां वर्जनीयत्वकथनम् गृहजीवितादिविज्ञानोपायादिकम् मेर्वादीनि षट् छन्दांसि तद्विन्यसनप्रकारश्च ... तेभ्यो गृहमूषासङ्ख्यादिज्ञानम् १४६,१४७ ... १४८ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy